श्रीनगर, राष्ट्रियसम्मेलनस्य नेतारः फारूक् अब्दुल्लाः, उमर अब्दुल्ला च शनिवासरे लद्दाखनगरे आकस्मिकजलप्रलयेन पञ्च सेनाकर्मचारिणां मृत्योः विषये दुःखं प्रकटितवन्तौ।

शनिवासरे प्रातःकाले लद्दाखस्य न्योमा-चुशुल्-क्षेत्रे वास्तविकनियन्त्रणरेखायाः (एलएसी) समीपे श्योक्-नद्याः आकस्मिकजलप्रलयस्य कारणेन तेषां टी-७२-टङ्कः डुबत् तदा कनिष्ठ-आयुक्त-अधिकारी सहितः पञ्च सेना-कर्मचारिणः डुबन्ति स्म

"जेकेएनसी अध्यक्षः फारूक् अब्दुल्लाः उपराष्ट्रपतिः उमर अब्दुल्ला च लद्दाखनगरे एकां नदीं पारं कुर्वन्तः अपघातेन पञ्चभारतीयसेनासैनिकानाम् दुःखदहानिविषये गहनं दुःखं प्रकटयन्ति। अस्मिन् कठिनसमये तेषां परिवारेभ्यः गभीराः शोकसंवेदनाः सन्ति।" 'X' इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये।

यदा दुर्घटना अभवत् तदा सैनिकाः टङ्कं नदीं पारं कर्तुं प्रयतन्ते स्म इति अधिकारिणः अवदन्।

"२०२४ तमस्य वर्षस्य जूनमासस्य २८ दिनाङ्के रात्रौ सैन्यप्रशिक्षणक्रियाकलापात् विच्छेदं कुर्वन् पूर्वलद्दाखस्य सासेर् ब्रैङ्गसा इत्यस्य समीपे श्योक् नदीयां जलस्तरस्य आकस्मिकवृद्ध्या सेनायाः टङ्कः अटत्" इति सेनायाः लेह-आधारितः अग्निशामकः तथा फ्यूरी कोर्प्स् इति उक्तवान्।

"उद्धारदलानि त्वरितरूपेण स्थानं प्रति प्रेषितानि। तथापि उच्चधाराजलस्तरस्य कारणात् उद्धारकार्यं सफलं न जातम्, टङ्कदलस्य प्राणाः अपि त्यक्ताः" इति तत्र उक्तम्।