अस्य विषये किमपि आधिकारिकं वक्तव्यं अद्यापि न आगतं किन्तु INDIA-खण्डे तस्य समर्थनस्य विस्तारस्य विषये अनुमानाः प्रचलन्ति।

उल्लेखनीयं यत् निर्वाचनपरिणामानां केवलं द्वौ दिवसौ अनन्तरं महाराष्ट्रस्य सांगलीनिर्वाचनक्षेत्रस्य एकः स्वतन्त्रः सांसदः विशालपाटिल् काङ्ग्रेसपक्षाय स्वसमर्थनस्य प्रतिज्ञां कृतवान्।

सः विपक्षनेतृत्वेन गठबन्धनस्य समर्थनस्य घोषणां कर्तुं पूर्वं दलस्य अध्यक्षं मल्लिकार्जुनखर्गे, राहुलगान्धी च मिलितवान् आसीत् ।

लद्दाखकेन्द्रीयक्षेत्रात् स्वतन्त्ररूपेण लोकसभानिर्वाचने युद्धं कृतवान् मोहम्मदहनीफा इत्यनेन भाजपायाः कृते एतत् आसनं तस्याः कब्जातः अपहृत्य आघातः कृतः।

विद्रोही राष्ट्रियसम्मेलनस्य नेता मोहम्मद हनीफा इत्यनेन प्रतिद्वन्द्वी काङ्ग्रेसस्य त्सेरिङ्ग नामग्यालः, भाजपायाः ताशी ग्याल्सन च प्रभावशालिनः अन्तरेन पराजिताः।

लद्दाखस्य १.३५ लक्षमतेषु हनीफा ६५,२५९ मतं प्राप्तवती, भाजपा-काङ्ग्रेस-पक्षयोः क्रमशः ३१,९५६, ३७,३९७ मतं च प्राप्तम् ।

दिनपूर्वं लद्दाख-सांसदः एकं प्रकाशनं न्यवेदयत् यत् सः अद्यापि केन्द्रे कस्यापि दलस्य गठबन्धनस्य वा समर्थनस्य आह्वानं न गृह्णाति तथा च केन्द्रक्षेत्रस्य सर्वेषां हितधारकाणां परामर्शं कृत्वा एव तत् करिष्यति यतः षष्ठ-अनुसूची-स्थितिः राज्यत्वं च सर्वाधिकं माङ्गल्यं भवति तत्रत्यानां जनानां ।

जूनमासस्य ४ दिनाङ्के निर्वाचनपरिणामानन्तरं भाजपा-नेतृत्वेन राष्ट्रिय-लोकतान्त्रिकगठबन्धनेन पीएम-मोदी-नेतृत्वेन तृतीय-तृतीय-सर्वकारस्य निर्माणं कृतम्, यदा तु काङ्ग्रेस-नेतृत्वेन INDIA-खण्डस्य गतत्रयेषु लोकसभानिर्वाचनेषु ९९ सीटैः सर्वोत्तमप्रदर्शनं कृतम् २०१४, २०१९ तथा २०२४ ।