इदं नूतनं पावर-प्ले पारी-प्रथम-षड्-ओवर-मध्ये भवति पारम्परिक-पावर-प्ले-इत्यस्य अतिरिक्तं भविष्यति ।

'पावर ब्लास्ट् ओवर्स्' इत्यस्य समये केवलं चत्वारः फील्ड्-क्रीडकाः वृत्तात् बहिः प्रवेशं प्राप्नुयुः, अतः क्रीडायाः अधिकं आक्रामकं रोमाञ्चकं च चरणं निर्मीयते

लङ्का प्रीमियरलीग २०२४ इत्यस्य टूर्नामेण्ट् निदेशिका सामन्था डोडन्वेला अवदत् यत्, "अस्माभिः एतत् नवीनतां आनेतुं निश्चयः कृतः यत् लीगस्य कृते अधिकं उत्साहं सृजति, यत् वर्षे वर्षे वर्धमानम् अस्ति।"

"एतत् नूतनं परिचयं प्रशंसकानां मध्ये बहु उत्साहं जनयिष्यति इति निश्चितम्, अस्य अवधिस्य अधिकतमं लाभं प्राप्तुं दलानाम् प्रभावी रणनीतिं निर्मातुं आवश्यकता भविष्यति" इति सः अजोडत्

एलपीएल २०२४ जुलै १ तः २१ पर्यन्तं भवितुं निश्चितम् अस्ति ।प्रतियोगितायाः पञ्चमे संस्करणे पञ्च फ्रेञ्चाइज्-मध्ये २० लीग-क्रीडाः भविष्यन्ति, तदनन्तरं त्रीणि प्ले-अफ्-क्रीडाः अन्तिम-क्रीडा च भविष्यन्ति प्रत्येकं दलं लीग-पदे द्विवारं परस्परं क्रीडति, ततः पूर्वं पञ्चसु दलेषु चत्वारि प्लेअफ्-क्रीडां कर्तुं शक्नुवन्ति ।