सभायां आरएसएसस्य शताब्दीवर्षस्य सज्जतायाः अतिरिक्तं कार्यकर्तृभिः अन्येषु विषयेषु 'गुरुदक्षिणा' कार्यक्रमस्य विषये चर्चा कृता।

सूत्रेषु उक्तं यत् आरएसएस-महासचिवः सामान्यजनपर्यन्तं अधिकव्यापकरूपेण सम्पर्कं कर्तुं समाधानविषये अपि चर्चां कर्तुं शक्नोति। ते अवदन् यत् भाजपा-राज्यसर्वकारेण सह समन्वयसमागमस्य अपि सम्भावनाः सन्ति।

१९२५ तमे वर्षे सितम्बरमासे केशवबलिरामहेडगेवारेन नागपुरे स्थापितः संघः २०२४ सितम्बरमासात् आरभ्य शताब्दीवर्षम् आचरति ।

काशी, गोरक्ष, कानपुर, अवध क्षेत्रस्य आरएसएस-कार्यकर्तृणां त्रिदिवसीयसमागमः राज्यराजधानीनिरालानगरस्य सरस्वतीशिशुमन्दिरे भवति।

आरएसएस-माध्यमकेन्द्रं विश्वसंवादकेन्द्रेण उक्तं यत् एषा संघस्य वार्षिकसङ्गठनसभा अस्ति या पुरातनकार्यकर्तारः नवीनकार्यकर्तृणां परिचयं कुर्वन्तु इति कृत्वा क्रियते।

सूत्रेषु उक्तं यत् चतुर्षु क्षेत्रेषु आरएसएस-सङ्घस्य विस्तारं सुदृढीकरणं च सम्बद्धाः विविधाः विषयाः अपि समागमस्य कालखण्डे चर्चां कर्तुं शक्यन्ते।

'शाखा'-सङ्गठनस्य मूलभूतकार्यस्य पार्श्वे समाजस्य प्रत्येकस्मिन् वर्गे स्वस्य उपस्थितिः, क्रियाकलापाः च वर्धयितुं प्रयतन्ते इति सूत्रेषु उक्तम्।