पीएनएन

नवीदिल्ली [भारत], जुलाई ३ : भारतस्य नवीनतमः स्किनकेयर-प्रक्षेपणः Cosmus Skicare इति स्किनकेयर-रसायनशास्त्रस्य परिवर्तनं कुर्वन् अस्ति । ऐतिहासिकरूपेण प्रशंसितसामग्रीभिः अभिनवसूत्रैः च सह ये सर्वासु त्वचाचिन्तानां पूर्तिं कुर्वन्ति लक्षितचिकित्सां च प्रदास्यन्ति, त्वचाशरीरविज्ञानस्य, प्रकृतिस्य, नवीनतायाः च विस्तृताध्ययनात् समाधानं निर्माय अपरम्परागतदृष्टिकोणस्य अग्रणीरूपेण, Cosmus Skincare इत्यत्र प्रवेशं कुर्वन्तु।

त्वचा-संरक्षणस्य चञ्चल-जगति, यत्र नूतनाः उत्पादाः नित्यं तत्क्षण-परिणामानां आशां कुर्वन्तः विपण्यां प्लावयन्ति, तत्र भारतीय-त्वक्-विशिष्ट-आवश्यकतानां अनुरूपं सौम्य-समग्र-समाधानं प्रति ध्यानं दत्त्वा कोलाहलं कटयति इति ब्राण्ड् दुर्लभतया दृश्यते |. प्राकृतिकचिकित्सानां समृद्धलाभैः, आधुनिकचिकित्साशास्त्रे विज्ञानस्य महत्त्वेन च परितः भारतस्य केरलनगरे स्वस्य पालनपोषणात् प्रेरिता कोस्मस् स्किनकेयरस्य संस्थापकः फथिमा नूरीन नूशदः २०१९ तमे वर्षे ब्राण्ड्-स्थापनं कृतवती ।तस्याः दृष्टिः स्पष्टा आसीत् : दीर्घकालीन-प्रस्तावः भारतीय त्वचाचिन्तानां सम्बोधनं कुर्वन्तः समाधानाः। स्वयमेव पृथक् कृत्वा, Cosmus Skincare इत्यस्य परिभाषाकारकाणां मध्ये एकः अस्य सावधानीपूर्वकं सूत्रीकरणप्रक्रिया अस्ति, यत्र उन्नतजापानीप्रौद्योगिकी तथा S.M.A.R.T. सिद्धान्ताः (neuro-Soothing, Moisturizing, Anti-ageing, Touch) इति उत्पादानाम् विकासाय ये त्वचायाः समस्यानां मूलकारणं लक्ष्यं कुर्वन्ति। सौम्य, तथापि प्रभावी समाधानस्य ब्राण्डस्य दर्शने सत्यं तिष्ठन्, Cosmus skincare इत्यनेन लक्षितसमाधानैः सह त्वचास्वास्थ्यस्य मरम्मतार्थं सुधारार्थं च दृश्यमानरूपेण कार्यं कृतम् अस्ति।उत्पादविकासस्य कृते कोस्मस् स्किनकेयरस्य दृष्टिकोणः फ्रान्स-जापान-देशयोः विशेषज्ञैः सह विस्तृत-संशोधन-सहकार्ययोः मूलभूतः अस्ति, यस्य निरीक्षणं भारते ब्राण्ड्-दलेन क्रियते स्किनकेयर नवीनतायाः कृते प्रसिद्धानां विशेषज्ञतायाः लाभं गृहीत्वा, ब्राण्ड् इत्यनेन पेटन्टकृतसामग्रीणां, वनस्पतिशास्त्रीयसाराणां, एशियाईसौन्दर्यगुप्तानाम् च उपयोगेन उत्पादानाम् एकां श्रेणीं क्यूरेट् कृत्वा त्वचायाः कृते प्रभाविणः आरामदायकाः च परिणामाः प्रदातुं शक्यन्ते

भारतीयत्वक्-चिन्तानां यथा फोटोएजिंग्, हाइपरपिग्मेण्टेशन, मुँहासे-ब्रेकआउट् इत्यादीनां कृते अनुरूपसमाधानं प्रति ब्राण्ड्-प्रतिबद्धता स्किनकेयर-शिक्षायाः, अवगमनस्य च गहनतरस्तरं इच्छन्तीनां उपभोक्तृणां कृते तारं प्रहारं कृतवती अस्ति पारगमनप्रवृत्तीनां अनुसरणं न कृत्वा, कोस्मस स्किनकेयर स्वस्य प्राकृतिकसौन्दर्यं आलिंगयितुं वकालतम् करोति तथा च दीर्घकालीनत्वक्स्वास्थ्यं प्रवर्धयन्तः समग्रसमाधानं प्रोत्साहयति।

ब्राण्डस्य दर्शनस्य केन्द्रं त्वचायाः शरीरविज्ञानस्य महत्त्वं, विविधवातावरणेषु कथं अनुकूलतां प्राप्नोति इति च ज्ञायते । ते त्वचासंरक्षणस्य व्यक्तिगतदृष्टिकोणे विश्वसन्ति, विशिष्टचिन्तानां अनुरूपं उपायानां संयोजनं उपयुज्यन्ते ये निरन्तरप्रयोगाय व्यावहारिकाः सन्ति स्वस्य शोधविकासप्रक्रियायां ते मेलेनिन्-समृद्धत्वक्-विषये अध्ययनं कृतवन्तः, वर्तमान-सूत्रस्य अन्तिमरूपं निर्धारयितुं पूर्वं पारम्परिक-सामग्रीणां परीक्षणं च कृतवन्तः यथा, भारतीयत्वक्-संरक्षणस्य सामान्यं घटकं हल्दीं जीवाणुनाशक-त्वक्-मरम्मत-गुणैः प्रसिद्धं भवति, तस्य स्रोतः तेषां Cosmus skincare elixir glow serum इत्यस्मिन् Ukon अथवा जापानी-हल्दी इति नाम्ना भवति पारम्परिकरूपेण प्रयुक्तस्य हल्दीयाः विपरीतम् सूर्यसंवेदनशीलतां न जनयित्वा मेलेनिन्-समृद्धत्वक् इत्यत्र एषा उच्चगुणवत्तायुक्ता हल्दी प्रभावी सिद्धा अस्ति ।अन्यः महत्त्वपूर्णः घटकः तण्डुलः अस्ति, यः केरलदेशे विभिन्नत्वक्-केश-विषयाणां निवारणाय उपयुज्यमानः पारम्परिकः उपायः अस्ति । यत् दलं सर्वाधिकं रोचकं तत् तण्डुलस्य पृष्ठतः रोचकं पृष्ठकथा आसीत् । ऐतिहासिकदृष्ट्या जापानदेशे साकेनिर्मातारः उल्लेखनीयरूपेण यौवनहस्ताः इति प्रसिद्धाः आसन् ये शेषशरीरस्य तुलने वृद्धावस्थायाः प्रक्रियां अवहेलयन्ति स्म । एतेन अवलोकनेन त्वचासंरक्षणे किण्विततण्डुलानां लाभप्रदगुणानां प्रकाशनं जातम् ।

एतेन जलविपाकिततण्डुलप्रोटीने केन्द्रितस्य वृद्धावस्थाविरोधी श्रेणीयाः विकासः अभवत्, यत् अतिरिक्तं मेलेनिन् उत्पादनं निरुद्धं करोति, कोलेजनस्य उत्पादनं च प्रवर्धयति द्राक्षाफलस्य चीनीयवनस्पतिसारकाणां च सह युग्मितं यत् औषधीयगुणानां कृते प्रसिद्धम् अस्ति, एतत् सूत्रीकरणं प्रकाशवृद्धेः समग्रवृद्धावस्थायाः च कृते सौम्यसमाधानं प्रदाति, विना किमपि नकारात्मकं प्रभावं।

कोस्मसः सांस्कृतिकप्रभावैः उद्योगविशेषज्ञतायाः च प्रेरिताः अभिनव-उत्पादाः निर्माय, लैङ्गिक-बाधां विना समग्र-त्वक्-संरक्षण-समाधानं इच्छन्तीनां सर्वेषां पीढीनां उपभोक्तृणां पूर्तिं कृत्वा स्वस्य भेदं करोति ते उत्पादस्य गुणवत्तायाः महत्त्वं, त्वचासंरक्षण-उत्साहिनां कृते "less is more" इति सिद्धान्ते च बलं ददति । उत्पादस्य समग्रगुणवत्ता सुनिश्चितं करणं अत्यावश्यकं भवति, यतः सम्झौताकृतपैकेजिंग् तस्य प्रभावशीलतां प्रभावितं कर्तुं शक्नोति । गुणवत्तां निर्वाहयितुम्, Cosmus स्थिरतां सुनिश्चित्य उत्पादपैकेजिंगसंगततापरीक्षा इत्यादीनां प्रयोगशालापरीक्षाणां प्राथमिकताम् अददात्, यतः उत्पादस्य पैकेजिंग् प्रमुखप्रतिशतेन तस्य प्रभावकारितायाः निर्णयं करिष्यति सम्झौताकृतपैकेजिंग् उत्पादस्य अन्तः अस्थिरतां जनयितुं शक्नोति, उत्पादस्य गुणवत्तायाः क्षतिं जनयति । तदतिरिक्तं ते न्यूनसक्रियसामग्रीयुक्तानां उत्पादानाम् प्रभावशीलतायां विश्वासं कुर्वन्ति, S.M.A.R.T. परिणामान् अधिकतमं कर्तुं सिद्धान्तान्। विविधसूत्राणां परीक्षणं नमूनाकरणं च कृत्वा ते स्वग्राहकानाम् कृते सर्वोत्तमसंभवं उत्पादं प्राप्नुवन्ति ।Cosmus Skincare इत्यस्य विषये अधिकं ज्ञातुं तेषां उत्पादानाम् श्रेणीं च ज्ञातुं तथा च भवतः प्राकृतिकसौन्दर्येन सह सामञ्जस्यं कृत्वा दीप्तिमत्, पोषितत्वक् इत्यस्य रहस्यं अनलॉक् कर्तुं cosmuskincare.in