भारतस्य सर्वोच्चं रन-प्राप्तकर्ता इति नाम्ना प्रतियोगितां समाप्तवान् रोहितः पूर्णतया पम्पः अभवत् यतः भारतेन पौराणिकस्य कप्तानस्य एम.एस.

उपाधिं प्राप्तवान् एव रोहितः भूमौ बहुवारं थपथपं कृतवान्, पश्चात् भारतीयक्रीडकाः भूमौ उत्सवं निरन्तरं कुर्वन्तः केन्सिङ्गटन-ओवल-क्रीडाङ्गणस्य मृत्तिकां अपि खादन् अपि दृष्टः

विम्बल्डन्-क्रीडायाः आधिकारिक-‘एक्स’-लेखे रोहित-नोवाक्-जोकोविच्-योः समानक्रियायां चित्राणि साझां कृतवन्तः, येन स्व-स्व-क्रीडायाः महान्-द्वयोः मध्ये समानता दृश्यते स्म

विम्बल्डन्-ग्राण्ड्-स्लैम्-विजयस्य अनन्तरं तृणभक्षणस्य आदतं विद्यमानस्य जोकोविच्-सदृशं रोहितस्य महाकाव्य-मृदाभक्षण-उत्सवम् अपि नेटिजनाः शीघ्रमेव अवलोकितवन्तः

पूर्वं रोहितः अपि जोकोविच्-प्रशंसकः इति स्वीकृतवान् आसीत् ।

टी-२० विश्वकपस्य प्रत्येकस्मिन् संस्करणे क्रीडितः रोहितः स्वस्य सङ्गणकस्य सहचरस्य विराट् कोहली इत्यस्य पदचिह्नानि अनुसृत्य टी-२०-क्रीडायाः निवृत्तेः घोषणां कृतवान् । उभौ क्रीडकौ देशस्य कृते एकदिवसीय-परीक्षा-क्रिकेट्-क्रीडां निरन्तरं करिष्यन्ति ।

तंत्रिका-शिखर-सङ्घर्षे मेन्-इन्-ब्लू-क्लबः दबाव-स्थितौ शान्तः, स्थिरः च अभवत्, हेनरिच्-क्लासेन्-इत्यस्य २७-कन्दुकयोः उग्र-५२ रनस्य अभावे अपि १७६ रनस्य सफलतया रक्षणं कृतवान् हार्दिक पाण्ड्या महतीं निष्कासनं कृत्वा द्वितीयं लघुतमं प्रारूपं उपाधिं प्राप्तुं विलम्बेन युद्धस्य पटकथां कृतवान्।

भारतस्य गतिप्रमुखः जसप्रीतबुमराहः अपि परतः दबावं निर्मितवान्, मार्को जान्सेन् इत्यस्य विकेटं च गृहीतवान् ततः परं पाण्ड्या अन्तिमे ओवरे डेविड् मिलर-कागिसो रबाडा-योः शिरोभागैः स्वस्य अधिकारं मुद्रयितुं पुनः आगत्य २० ओवरेषु १६९/८ इति स्कोरं प्रतिबन्धितवान् .

पूर्वं भारतं टॉस् जित्वा प्रथमं बल्लेबाजीं कर्तुं विकल्पितवान् परन्तु पावरप्ले इत्यस्य अन्तः रोहितशर्मा, ऋषभपन्ट्, सूर्यकुमारयादवः च हारितवन्तः इति कारणेन ४.३ ओवरेषु ३४/३ इति स्कोरेन डुलन् आसीत्

परन्तु कोहली अस्मिन् अवसरे पदानि स्थापयित्वा ५९ कन्दुकयोः ७६ रनस्य एंकर-नॉकं कृत्वा अक्षर् पटेलः ३१ कन्दुकयोः ४७ रनस्य स्कोरं कृत्वा तेषां कुलम् १७६/७ यावत् अभवत्