हरिद्वार (उत्तराखण्ड) [भारत], योगगुरु बाबा रामदेव पतंजलि अध्यक्ष आचार्य बालकृष्ण इत्यनेन सह शुक्रवासरे उत्तराखण्डस्य हरिद्वारे, १० तमे अन्तर्राष्ट्रीययोगदिवसस्य अवसरे योगं कृत्वा योगं स्वजीवनस्य भागं कर्तुं जनान् आग्रहं कृतवान्।

पतञ्जलियोगपीठे आयोजिते कार्यक्रमे बालसहिताः अनेके जनाः भागं गृहीतवन्तः।

बाबा रामदेवः अवदत् यत् योगस्य शक्तिः अस्ति यत् सर्वान् क्रोधं द्वेषं च समाप्तुं शक्नोति। सः अपि अवदत् यत् योगः युगपर्यन्तं वर्तते, अग्रे अपि भविष्यति।

आयोजने वदन् "अस्मिन् वर्षे 'आत्म-समाजस्य कृते योगः' इति विषये अहं ब्रह्माण्डस्य कृते योगं योजयितुम् इच्छामि। योगः एव समाजस्य सर्वेषां रोगानाम् समस्यानां च चिकित्सा अस्ति...अहं सर्वेभ्यः आग्रहं करोमि यत् नित्यं योगस्य अभ्यासं कुर्वन्तु..। .विगतदशवर्षेषु योगेन प्रगतिः कृता..." इति सः आयोजने अवदत्।

"योगः विज्ञानम् अस्ति। आधुनिकचिकित्साविज्ञानं यत् प्राप्तुं न शक्नोति तत् योगद्वारा प्राप्तुं शक्यते। केवलं सर्वकारः कर्तुं शक्नोति यत् योगस्य आयुर्वेदस्य च अनादरः न करणीयः। शेषं समाजेन एव कर्तव्यम्। समाजस्य जागरणस्य आवश्यकता अस्ति, " रामदेवः अपि अवदत् ।

गलतजीवनशैल्याः अनेके रोगाः भवन्ति इति वदन् योगगुरुः अवदत् यत् समाजस्य 'जागरणस्य' आवश्यकता वर्तते।

"जागरणं अवश्यमेव भवितुमर्हति। जनानां नेतृत्वे अस्वस्थजीवनशैली एव एतावन्तः रोगाः भवन्ति इति कारणम्। जनाः गलत् चिन्तयन्ति, गलत् खादन्ति च। परन्तु अधुना योगस्य अभ्यासेन जनानां जीवनं परिवर्तमानं भवति" इति सः अग्रे अवदत्।

अद्य जम्मू-कश्मीरस्य श्रीनगरे योगकार्यक्रमेण प्रधानमन्त्री मोदी देशस्य एकीकरणाय प्रयतते इति अपि सः प्रशंसाम् अकरोत्।

"अहं जनान् आह्वानं कर्तुम् इच्छामि यत् ते स्वजीवने योग-अभ्यासं प्रवर्तयन्तु, तेषां सर्वाणि दुष्टाभ्यासानि त्यजन्तु। योगस्य अर्थः केवलं एकीकरणम् एव। एतत् कन्याकुमारीतः काश्मीरपर्यन्तं जनान् एकीकृत्य स्थापयति। देशः अविभक्तः तिष्ठतु। एषः एव पीएम मोदी इत्यस्य सन्देशः।" ," इति रामदेवः अवदत् ।

ततः पूर्वं पीएम मोदी इत्यनेन अद्य जम्मू-कश्मीरस्य श्रीनगरे शेर-ए-कश्मीर-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे (SKICC) दशम-अन्तर्राष्ट्रीय-योग-दिवसस्य उत्सवः कृतः।

अस्मिन् वर्षे आयोजने युवानां मनसि शरीरेषु च योगस्य गहनः प्रभावः रेखांकितः अस्ति। अस्य उत्सवस्य उद्देश्यं सहस्राणि योगस्य अभ्यासे एकीकृत्य वैश्विकस्तरस्य स्वास्थ्यं कल्याणं च प्रवर्तयितुं वर्तते।

अस्मिन् वर्षे "आत्मस्य समाजस्य च कृते योगः" इति विषयः व्यक्तिगतकल्याणस्य सामाजिकसौहार्दस्य च पोषणार्थं योगस्य महत्त्वपूर्णां भूमिकां बोधयति।

२०१५ तः प्रधानमन्त्री दिल्ली, चण्डीगढ, देहरादून, रांची, लखनऊ, मैसूरु, न्यूयोर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालयः अपि इत्यादिषु विभिन्नेषु प्रतिष्ठितस्थानेषु अन्तर्राष्ट्रीययोगदिवसस्य उत्सवस्य नेतृत्वं कृतवान्

अस्मिन् वर्षे उत्सवः सम्पूर्णे राष्ट्रे व्याप्तः भविष्यति, यत्र "अन्तरिक्षस्य कृते योगः" इति नामकं उल्लेखनीयं आयोजनं भविष्यति, यत्र इस्रो-सङ्घस्य सर्वेषु केन्द्रेषु, यूनिट्-मध्ये च सीवाईपी-अथवा सामान्य-योग-प्रोटोकॉल-अभ्यासस्य कार्यक्रमाः भविष्यन्ति |. वैश्विकरूपेण विदेशेषु दूतावासाः भारतीयमिशनाः च उत्सवेषु सम्मिलिताः भविष्यन्ति, येन योगस्य व्यापकप्रभावः प्रतिबिम्बितः भविष्यति।