गुवाहाटी (असम) [भारत], गुवाहाटीनगरस्य रॉयल ग्लोबल यूनिवर्सिटी इत्यनेन विश्वविद्यालयपरिसरस्य विशेषहस्ताक्षरसमारोहे बुधवासरे अटोपितः भारतीयक्रिकेटक्रीडकः रियान् परागः ब्राण्ड् एम्बेस्डररूपेण घोषितः।

एकस्मिन् प्रेसविज्ञप्तिपत्रे उक्तं यत्, "गुवाहाटीनगरस्य रॉयलग्लोबलविश्वविद्यालयः पूर्वोत्तरभारतस्य असमस्य प्रसिद्धस्य राष्ट्रियस्तरस्य क्रिकेट्क्रीडकस्य रियानपरागस्य ब्राण्ड् एम्बेस्डररूपेण सफलस्य ऑनबोर्डिङ्गस्य घोषणां कृत्वा आनन्दितः अस्ति।

आयोजनस्य आरम्भः अध्यक्ष-शैक्षणिकस्य ए.के.बुरागोहैन् इत्यस्य स्वागतभाषणेन अभवत्। सः विश्वविद्यालयस्य व्यापकसमुदायस्य च कृते अस्याः साझेदारीयाः महत्त्वं प्रकाशितवान् ।

अस्याः नूतनायाः भूमिकायाः ​​विषये स्वस्य उत्साहं प्रकटयन् रियान् परागः अवदत् यत्, "रॉयल ग्लोबल यूनिवर्सिटी इत्यनेन सह सम्बद्धः सन् अहं अतीव गौरवान्वितः अस्मि" इति ।

"शिक्षां, व्यक्तिगतवृद्धिं च पोषयितुं अस्याः संस्थायाः प्रतिबद्धता क्रिकेट्-क्रीडायां मम स्वस्य यात्रायाः सह प्रतिध्वनितुं शक्नोति। अहं विश्वविद्यालयस्य प्रमुख-अभियानस्य 'ईशान-पूर्वं प्रतीक्षां कर्तुं न शक्नोति। परिवर्तने सम्मिलितः' इति भागं भवितुं उत्साहितः अस्मि, तथा च छात्रान् अनुसरणं कर्तुं प्रेरयितुं उत्सुकः अस्मि तेषां स्वप्नाः तया एव अनुरागेण, दृढनिश्चयेन च यत् मम करियर-क्षेत्रे मां चालितवान्” इति रियान् परागः अवदत्।

कुलपतिः एके पन्सारी अपि मुख्यभाषणं कृतवान्, यत्र विश्वविद्यालयस्य दृष्टिः अस्य नूतनगठबन्धनस्य महत्त्वं च वर्णितम्।

"अद्य रॉयल ग्लोबल विश्वविद्यालयस्य कृते एकं स्मारकीयं कदमम् अस्ति। रियानपरागस्य अस्माकं परिवारे स्वागतं कृत्वा वयं केवलं क्रीडाप्रतिष्ठेन सह न सम्बद्धाः स्मः, अपितु समर्पणस्य, परिश्रमस्य, उत्कृष्टतायाः च प्रतीकेन सह सम्बद्धाः स्मः। रियानस्य असमतः राष्ट्रियक्रिकेट्पर्यन्तं यात्रा मञ्चः असंख्ययुवानां मनसः आकांक्षां मूर्तरूपं ददाति।तस्य उपस्थितिः निःसंदेहं अस्माकं छात्रान् बृहत् स्वप्नं दृष्टुं महत्त्वं प्राप्तुं च प्रेरयिष्यति, अस्माकं ब्राण्ड् एम्बेस्डररूपेण वयं गर्विताः स्मः, अस्य साझेदारीयाः सकारात्मकं प्रभावं च वयं प्रतीक्षामहे" इति पंसरी अवदत् घटनायां ।

अस्मिन् कार्यक्रमे विश्वविद्यालयस्य विकास-रणनीति-निदेशकः रियान-परागः, उत्पल-काण्टश्च साझेदारी-दस्तावेजेषु औपचारिकहस्ताक्षरः अपि अभवत् ।

कार्यकारिणी उपाध्यक्ष अङ्कुर पंसारी इत्यनेन अपि सम्बोधनं कृतम्। सः अवदत् यत् रियान् परागः दृढतायाः उत्कृष्टतायाः च भावनां मूर्तरूपं ददाति, स्वस्य यात्रां च प्रेरणाम् इति उक्तवान्।

अस्मिन् नूतने विकासे आत्मविश्वासं आनन्दं च प्रकटयन् स्वविचारं साझां कृतवान् तथा च अवदत् यत् "रियानपरागः धैर्यस्य उत्कृष्टतायाः च भावनां मूर्तरूपं ददाति। तस्य यात्रा सर्वेषां कृते प्रेरणादायिनी अस्ति, अस्माकं ब्राण्ड् एम्बेस्डररूपेण च वयं हर्षिताः स्मः। एषा साझेदारी निःसंदेहं भविष्यति अस्माकं विश्वविद्यालयसमुदायं ऊर्जावानं कुर्वन्तु तथा च अस्माकं ब्राण्डस्य दृश्यतां युवानां मध्ये आकर्षणं च वर्धयन्तु।"

सहकार्यं कृत्वा विश्वविद्यालयस्य प्रचलतः अभियानस्य द्वितीयचरणस्य "पाढो! कुच बानो. पढ़ेगा ईशानदिशि बढ़ेगा ईशान्य" इति द्वितीयचरणस्य केन्द्रीयभूमिकां रियान् परागः निर्वहति। अभियानस्य नाम "ईशानदिशि प्रतीक्षां न कर्तुं शक्नोति। परिवर्तने सम्मिलितं भवतु" इति नामकरणं कर्तुं शक्यते ।

पूर्वोत्तरदेशस्य छात्रान् तात्कालिकतायाः, उत्साहस्य च भावेन उच्चाध्ययनार्थं प्रेरयितुं अस्य उद्देश्यम् अस्ति । रॉयल ग्लोबल यूनिवर्सिटी, यस्य मूलसन्देशः "Change Begins Here" इति, यस्य समर्थनं पर्याप्तेन 100 Cr+ छात्रवृत्तिपरिकल्पना कृता, अस्य अभियानस्य हृदये अस्ति" इति विज्ञप्तिः अजोडत्।