नवीदिल्ली, प्रमुखः वस्त्र-वस्त्रनिर्माता रेमण्ड् स्वस्य जातीयवस्त्रब्राण्ड् 'एथनिक्स बाय रेमण्ड्' इत्यस्य १०० तः अधिकानि भण्डाराणि योजयितुं योजनां कृतवान् इति कम्पनीयाः नवीनतमवार्षिकप्रतिवेदने उक्तम्।

रेमण्ड्, यः द्वे वर्षे पूर्वं एथ्निक्स प्रारूपं अवसरानां उत्सवानां च ब्राण्ड्रूपेण प्रवर्तयति स्म, तस्य अधुना ११४ तः अधिकाः भण्डाराः सन्ति ।

भारते जातीयपरिधानस्य घातीयरूपेण वर्धमानस्य खण्डस्य उपयोगं कृत्वा 'एथनिक्स बाय रेमण्ड्' इत्यनेन वृद्धिं प्रेरयितुं कम्पनी अभिप्रायं करोति इति तया उक्तम्।

"यथा यथा भारतीयविवाहाः ग्लिट्ज़ियराः भवन्ति तथा च जनाः विविधान् अवसरान् आचरन्ति तथा तथा वयं एथनिक्स बाय रेमण्ड् इत्येतत् देशस्य दीर्घतां विस्तारं च नेतुम् अस्माकं भण्डारपदचिह्नं विस्तारितवन्तः" इति अध्यक्षः प्रबन्धनिदेशकः च गौतम हरिसिंघनियाः भागधारकान् सम्बोधयन् अवदत्।

एथनिक्स व्यवसायः पूर्वमेव रेमण्ड् इत्यस्य ब्राण्डेड् एपरेल सेगमेण्ट् इत्यस्य शीर्षरेखायां स्वस्य सशक्तप्रदर्शनेन योगदानं ददाति।

"अग्रे गत्वा वयम् अस्य वर्गस्य कृते अधिकानि द्वाराणि उद्घाटयिष्यामः, वित्तवर्षे २०२५ तमे वर्षे एथनिक्स बाय रेमण्ड् इत्यस्य १००+ नूतनानि भण्डाराणि योजयित्वा भारतेन सह उत्सवं करिष्यामः" इति सिंघनिया अवदत्।

भण्डारस्य अतिरिक्तं कम्पनी "एथ्निक्स बाय रेमण्ड् इति ब्राण्ड् इत्यस्य अन्तर्गतं जातीयरेखा" अपि विस्तारयति इति उक्तं, वित्तवर्षे २४ तमे वर्षे ब्राण्ड् इत्यनेन स्वस्य जालपुटे ५३ भण्डाराः योजिताः इति च उक्तवती