शुक्रवासरे प्रातः ४ वादने एव एषा घटना अभवत् इति सेवर्स्की-मण्डलस्य आपत्कालीनविभागेन उक्तम्। दुर्घटनायाः कारणेन शोधनालयस्य अन्तः उपयोगितासंरचनानां क्षतिः अभवत् । ५० वर्गमीटर् क्षेत्रं व्याप्य अग्निः निष्प्रभः इति सिन्हुआ-समाचारसंस्थायाः सूचना अस्ति ।

"प्रारम्भिकप्रतिवेदनानि सूचयन्ति यत् द्वौ जनाः घातिताः" इति विभागेन उक्तम्।

क्रास्नोडार्-राज्यस्य राज्यपालः वेनियामिन् कोन्द्रात्येवः शोधनालयस्य प्रशासनिकभवनानां क्षतिग्रस्तानां पुष्टिं कृतवान् ।

क्रास्नोडार्-नगरस्य युज्नी-बसस्थानकस्य समीपे एकं बॉयलर-गृहं अपि प्रभावितम् अभवत् ।

"दुःखदं यत् एतेषु स्थलेषु आहताः श्रमिकाः सन्ति। तेषां कृते सर्वाणि आवश्यकानि चिकित्सासहायतां प्राप्नुवन्ति" इति कोन्द्रात्येवः स्वस्य टेलिग्रामचैनेल् इत्यत्र अवदत्।

क्रास्नोडार् क्षेत्रीयसञ्चालनमुख्यालयात् पूर्वं प्राप्ताः समाचाराः सूचितवन्तः यत् शुक्रवासरे प्रातःकाले क्षेत्रे अनेकनगरपालिकासु युक्रेनदेशस्य सशस्त्रसेनानां सामूहिकप्रहारः अभवत्।

क्रास्नोडार्-नगरे ड्रोन्-यानस्य पतनेन मलिनमवशेषाः चत्वारः जनाः चोटिताः इति अपि परिचालन-मुख्यालयेन ज्ञातम् ।