घरेलुबाजारे ईंधनस्य पर्याप्तमात्रायां ईंधनभण्डारस्य निर्माणं कृतम् अस्ति, तस्य माङ्गल्यं च आपूर्तिद्वारा पूर्णतया पूर्यते इति रूसी ऊर्जामन्त्री सर्गेई त्सिविल्योवः आरआईए नोवोस्टी इत्यनेन उद्धृतः इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

रूसदेशेन प्रारम्भे मार्चमासस्य प्रथमदिनाङ्के षड्मासपर्यन्तं पेट्रोलस्य निर्यातस्य प्रतिबन्धः आरब्धः, यत् वसन्त-ग्रीष्म-ऋतौ आन्तरिकमागधायाः वृद्धिं प्रतिपूर्तिं कर्तुं शक्नोति ।

मासद्वयानन्तरं मे-मासस्य मध्यभागात् जूनमासस्य ३० दिनाङ्कपर्यन्तं "अस्थायीरूपेण" प्रतिबन्धः उत्थापितः ।