मास्कोनगरे भारतीयप्रवासिनः आयोजनं सम्बोधयन् पीएम मोदी अवदत् यत्, "अहं प्रसन्नः अस्मि यत् भारतं रूसं च वैश्विकसमृद्धये नूतनां ऊर्जां दातुं स्कन्धेन स्कन्धेन कार्यं कुर्वतः। अस्मिन् कक्षे प्रत्येकं व्यक्तिः, रूसदेशे च सर्वे भारतीयाः, सुदृढीकरणं कुर्वन्ति भारत-रूस-बन्धनम्।भवता स्वस्य ईमानदारी, परिश्रमेण च रूस-देशे योगदानं दत्तम्।"

सः अपि अवदत् यत् - "प्रत्येकः भारतीयः स्वहृदयेन जानाति यत् यदा ते 'रूसः' इति शब्दं शृण्वन्ति तदा तेषां मनसि हृदये च यः भावः आगच्छति सः एव यत् रूसः भारतस्य 'सुख-दुख का साथी' (सर्वमौसममित्रः) अस्ति" इति अवदत् प्रधानमन्त्री मोदी।

द्वयोः देशयोः "उष्णः" सम्बन्धः परस्परविश्वासः, सम्मानः च आधारितः इति सः अवदत् ।

प्रधानमन्त्री मोदी रूसराष्ट्रपतिव्लादिमीर् पुटिन् इत्यस्य साझेदारी सुदृढीकरणाय प्रयत्नाः अपि स्वीकृतवान्।

"मम प्रियमित्रस्य राष्ट्रपतिपुटिन् इत्यस्य नेतृत्वस्य विशेषतया अहं प्रशंसां कर्तुम् इच्छामि। दशकद्वयाधिकं यावत् एतस्य साझेदारीम् अधिकं सुदृढं कर्तुं सः अद्भुतं कार्यं कृतवान्।

"गतदशके अहं षष्ठवारं रूसदेशम् आगतः। एतेषु वर्षेषु वयं १७ वारं परस्परं मिलितवन्तः। एतेषु समागमेषु विश्वासः, सम्मानः च वर्धितः। यदा भारतीयाः छात्राः संघर्षे अटन्ति स्म तदा राष्ट्रपतिः पुटिन् साहाय्यं कृतवान्।" us in bringing them back to India" इति प्रधानमन्त्री "मित्रं" पुटिन् रूसस्य जनान् च धन्यवादं दत्त्वा अवदत्।

द्वयोः राष्ट्रयोः मैत्रीं सुदृढं कर्तुं बालिवुडस्य योगदानं स्मरणं कुर्वन् प्रधानमन्त्रिणा उक्तं यत्, "एकदा प्रत्येकस्मिन् गृहे एकं गीतं गायितम् आसीत्, 'सर पे लाल तोपी रूसी, फिर भी दिल है हिन्दुस्तानी'... दशकैः पुराणं स्यात्।" , परन्तु भावनाः सदाहरिद्रा एव तिष्ठन्ति ।

तदतिरिक्तं पीएम मोदी इत्यनेन एतदपि घोषितं यत् भारतं रूसदेशे द्वौ नूतनौ वाणिज्यदूतावासौ उद्घाटयिष्यति - कजान्-नगरे येकातेरिन्बर्ग्-नगरे च, मास्कोनगरे दूतावासस्य अतिरिक्तं सेण्ट्-पीटर्स्बर्ग्-व्लादिवोस्टोक्-नगरयोः वाणिज्यदूतावासयोः अतिरिक्तं। एतेन द्वयोः राष्ट्रयोः मध्ये यात्रा, व्यापारः, व्यापारः च अधिकं वर्धते इति सः आश्वासितवान् ।