बीमाभारती पूर्णेयातः लोकसभानिर्वाचनं प्रतिस्पर्धयितुं राजीनामा दत्त्वा तत् आसनं रिक्तं जातम्, यस्मिन् सा पराजितवती। अधुना भारती २०२० तमस्य वर्षस्य विधानसभानिर्वाचने जदयू (यू) उम्मीदवारत्वेन निर्वाचितः भूत्वा राजदटिकटेन विधानसभा उपनिर्वाचनं प्रतिस्पर्धयति।

जदयू-पक्षेण कलाधरमण्डलं स्वप्रत्याशित्वेन स्थापितं, मुख्यमन्त्री नीतीशकुमारः च तस्य कृते सक्रियरूपेण प्रचारं कृतवान्, भाजपानेतारः अपि स्वसमर्थनं कृतवन्तः। तदतिरिक्तं लोकजनशक्तिपक्षस्य पूर्वविधायकः शंकरसिंहः लोजपारवी-सङ्गठनेन सह सम्बद्धः आसीत्, सः चिराग पासवानेन टिकटं न दत्तवान् इति कारणेन स्वतन्त्रप्रत्याशीरूपेण निर्वाचनं कुर्वन् अस्ति।

“चिराग पासवान इत्यस्मात् टिकटं याचितवान् किन्तु सः मां अवदत् यत् गठबन्धनस्य अन्तर्गतं जदयू (यू) इत्यस्मै आसनं आवंटितम् अस्ति। फलतः अस्मात् आसनात् स्वतन्त्रतया स्पर्धां कर्तुं मया निश्चयः कृतः । अहम् अस्मिन् आसने विजयं प्राप्स्यामि इति विश्वसिमि” इति सिंहः अवदत्

अस्य निर्वाचनस्य गतिशीलता एतेषां प्रमुखानां खिलाडयः तेषां स्वस्वराजनैतिकरणनीतिभिः, गठबन्धनैः च निर्मिताः सन्ति ।

६ जुलै दिनाङ्के सभायाः समये नीतीशकुमारः अवदत् यत्, “वयं बीमा भारतीं परिचयं दत्तवन्तः, सा च अस्माकं दलं त्यक्त्वा सांसदः भवितुम् अर्हति । तां पूर्वं कोऽपि न जानाति स्म” इति ।

बीमा भारती तस्य दावस्य खण्डनं कृतवती यत् सा २००० तमे वर्षे स्वतन्त्राप्रत्याशिरूपेण प्रथमं विधानसभानिर्वाचनं जित्वा विजयी अभवत् ।

“बिहारस्य मुख्यमन्त्री इति नाम्ना सः मृषावादं न कुर्यात्, जनान् भ्रमितुं च न अर्हति। मम कस्यचित् साहाय्यस्य आवश्यकता नास्ति। अहं मम बलं जानामि। रूपौली-पूर्णेया-जनाः मम बलम् | नीतीशकुमारः मम परिचयं दत्तवान् इति जनान् भ्रमितुं न अर्हति” इति भारती अवदत्।

बीमा भारती सांसदपप्पू यादवस्य समर्थनं अपि याचयित्वा प्रबलतया प्रचारं कुर्वती अस्ति। रोचकं तत् अस्ति यत् भारती, पप्पू यादवः च अद्यतनलोकसभानिर्वाचने प्रतिद्वन्द्वी आस्ताम् यत्र राजदः यादवस्य टिकटं बाधित्वा भारतीं नामाङ्कितवान्। यादवः स्पर्धायां विजयं प्राप्तवान्, भारती तृतीयः अभवत् ।

बीमाभारती इत्यस्याः राजनैतिकयात्रा २००० तमे वर्षे निर्दलीयप्रत्याशीरूपेण आरब्धा ।तस्याः रूपौलीतः विजयः प्राप्तः ततः परं जदयू (यू) राजद-पक्षेण च सम्बद्धः सन् पञ्चवारं निर्वाचिता अस्ति

पूर्णेयामण्डलं यत्र रूपौली अस्ति, तत्र मांसपेशीपुरुषाः (बाहुबलीनेतारः) सम्मिलिताः राजनीतिः प्रसिद्धः अस्ति । बीमाभारतीयाः पतिः अवधेशमण्डलः अनेके आपराधिकप्रकरणैः सह बाहुबलीनेता अस्ति, रूपौलीनगरे भारती इत्यस्याः पुनः पुनः निर्वाचनसफलतायां तस्य प्रभावस्य महती भूमिका आसीत् इति कथ्यते अधुना अवधेशमण्डलेन सह प्रतिद्वन्द्वस्य इतिहासं धारयन् अन्यः बाहुबलीनेता शंकरसिंहः अस्मिन् एव सीटात् निर्दलीयप्रत्याशीरूपेण प्रतिस्पर्धां कुर्वन् अस्ति।

रूपौलीयां जातिसमीकरणानि निर्णायकानि सन्ति। राजद-प्रत्याशी बीमा भारती स्वजाति-मतैः सह मुस्लिम-यादव-निषाद-समर्थनेन सह बैंकं कुर्वती अस्ति । जदयू (यू) उम्मीदवारः कालाधरमण्डलः अपि गंगोटाजातेः (ईबीसी-अन्तर्गतं वर्गीकृतः) अत्यन्तं पिछड़ावर्गेभ्यः मतं प्राप्तुं उद्दिश्यते । भारती-मण्डलयोः साझाजातिपृष्ठभूमिः प्रतिस्पर्धायाः अन्यं स्तरं योजयति, सिंहस्य राजपूतपरिचयः तु उच्चजातीयमतदातान् आकर्षयितुं शक्नोति।