नवीदिल्ली [भारत], प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे रुद्रप्रयाग-टेम्पो-यात्री-दुर्घटने मृतानां मृतानां परिवारेभ्यः द्वितीय-लक्ष-रूप्यकाणां अनुग्रह-राहतस्य घोषणां कृतवान्।

उत्तराखण्डस्य रुद्रप्रयागमण्डलस्य बद्रीनाथराजमार्गे शनिवासरे यस्मिन् टेम्पो-यात्रिकेण गच्छन्ति स्म, सः गभीरे गङ्गायां पतित्वा २६ यात्रिकाः वहन्तः १२ जनाः मृताः, १४ जनाः घातिताः च अभवन्

"प्रत्येकस्य मृतस्य निकटजनानाम् कृते पीएमएनआरएफतः २ लक्षरूप्यकाणां अनुग्रहः प्रदत्तः भविष्यति। आहतानाम् ५०,००० रूप्यकाणि दत्तानि भविष्यन्ति" इति प्रधानमन्त्रिकार्यालयेन एक्स इत्यत्र उक्तम्।

उत्तराखंड के सीएम पुष्कर सिंह धामी एम्स ऋषिकेश में रुद्रप्रयाग टेम्पो ट्रैवलर दुर्घटना में घायल लोगों से मिलकर।

"आहतानाम् कृते सम्यक् चिकित्सां प्राप्तुं अतीव महत्त्वपूर्णम् अस्ति। तेषां परिवारेभ्यः सूचितं भवति, एकैकं। तेषां सर्वाणि अधिकानि आवश्यकानि चिकित्सानि प्राप्तुं वयं सर्वाणि व्यवस्थानि कृतवन्तः। मया एतस्य (दुर्घटनायाः) अन्वेषणं निर्देशितम् )" इति उक्तवान् ।

मणिकान्त मिश्रस्य सेनापति एसडीआरएफ इत्यस्य निर्देशानुसारं पोस्ट रतुडातः अगस्त्यमुनितः एसडीआरएफस्य १४ सदस्यानां द्वौ दलौ तत्क्षणमेव उद्धारसाधनं गृहीत्वा स्थलं प्रति प्रस्थितौ।

चोपता-तुङ्गनाथ-चन्द्रशिला-यात्रायाः दर्शनार्थम् अत्र आगताः २६ यात्रिकाः वहन्तः उक्तं वाहनम् नियन्त्रणात् बहिः गत्वा मुख्यमार्गात् प्रायः ५०० मीटर् अधः खाते अपतत्

एस.आइ.भगतसिंहकन्दरी, एस.आइ.धर्मेन्द्रपंवरयोः नेतृत्वे एसडीआरएफ-दलाः स्थले आगत्य अत्यन्तं कठिनपरिस्थितौ परिश्रमं कृत्वा स्थानीयपुलिसैः जनानां सह संयुक्तं उद्धारकार्यक्रमं कृतवन्तः, यस्मिन् काले १४ घायलानां उद्धारं कृत्वा जिलाचिकित्सालये रुद्रप्रयागं प्रेषितम् , एम्बुलेन्सेन, यतः सप्त गम्भीररूपेण घातिताः जनाः उच्चकेन्द्रं एम्स ऋषिकेशं प्रति विमानेन प्रेषिताः। १२ जनाः स्थले एव मृताः आसन्, येषां शवः अपि मुख्यमार्गे नीत्वा मण्डलपुलिसस्य हस्ते समर्पिताः आसन् ।

एम्स, ऋषिकेश इत्यत्र एसडीआरएफ इत्यस्य दलं निरीक्षकस्य कविन्द्रसजवानस्य नेतृत्वे उपस्थितः आसीत्, यः आहतानाम् हेलिकॉप्टरात् विमानयानेन नीत्वा चिकित्सालयं नीतवान्।