नवीदिल्ली, मार्केट् हेवीवेट् रिलायन्स् इण्डस्ट्रीज इत्यस्य शेयर्स् शुक्रवासरे २ प्रतिशतात् अधिकं वर्धमानाः, तस्य मार्केट् मूल्याङ्कनं २१.५ लक्षकोटिरूप्यकाणां निशानात् अधिकं कृतवान्।

एनएसई-स्थले बेलवेदर-समूहः २.६३ प्रतिशतं वर्धमानः ३,१८९.९० रुप्यकाणि प्रति समाप्तः । दिने २.८६ प्रतिशतं कूर्दित्वा ३१९७ रुप्यकाणां अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।

बीएसई इत्यत्र २.३२ प्रतिशतं वर्धित्वा प्रतिशेयरं ३,१८०.०५ रुप्यकेषु स्थिरं जातम् ।

कम्पनीयाः मार्केट् वैल्यूएशनं ५५,२८६.६१ कोटिरूप्यकाणि उच्छ्रित्वा राष्ट्रिय-शेयर-एक्सचेंजे (एनएसई) २१,५८,२२७.१२ कोटिरूप्यकाणि यावत् अभवत् ।

रिलायन्स् इण्डस्ट्रीज तथा जियो फाइनेंशियल सर्विसेज इत्येतयोः संयुक्त mcap एनएसई इत्यत्र २३,८२,४९८.०५ कोटिरूप्यकाणि अभवत् ।

मात्रायाः दृष्ट्या एनएसई-मध्ये ६१.३५ लक्षं इक्विटी-शेयरस्य व्यापारः अभवत्, यदा तु दिने बीएसई-मध्ये ७.५९ लक्षं इक्विटी-शेयरस्य व्यापारः अभवत् ।

बाजारसमाप्तेः समये एनएसई निफ्टी २१.७० अंकैः अथवा ०.०९ प्रतिशतं अधिकं गत्वा २४,३२३.८५ इति जीवनस्य उच्चतमस्थाने समाप्तः अभवत्, यदा तु ३० भागयुक्तः बीएसई सेन्सेक्सः ५३.०७ अंकैः न्यूनः भूत्वा ७९,९९६.६० इति स्तरं प्राप्तवान्

गुरुवासरे दूरसंचारक्षेत्रस्य नियामकः ट्राई इत्यनेन उक्तं यत् रिलायन्स् जियो इत्यनेन सर्वाधिकं समायोजितं सकलराजस्वं प्राप्तम्, यस्य आधारेण सर्वकारः स्पेक्ट्रम-अनुज्ञापत्रशुल्कस्य गणनां करोति, यत् २५,३३०.९७ कोटिरूप्यकाणि अस्ति।

रिलायन्स् जियो इत्यस्य समायोजितसकलराजस्वस्य (एजीआर) जनवरी-मार्च-मासस्य नवीनतमत्रिमासे १०.२१ प्रतिशतं वृद्धिः अभवत्, यत् एकवर्षपूर्वं २२,९८५ कोटिरूप्यकाणि आसीत् ।

अस्मिन् वर्षे फरवरीमासे १३ दिनाङ्के रिलायन्स् इण्डस्ट्रीज लिमिटेड् (आरआईएल) २० लक्षकोटिरूप्यकाणां मार्केट् कैपिटलाइजेशनं प्राप्तवती प्रथमा भारतीयकम्पनी अभवत् ।