“रियल मेड्रिड् सीएफ, काइलियन एमबाप्पे च एकं सम्झौतां कृतवन्तौ यत् सः आगामिषु पञ्चषु ​​सत्रेषु रियल मेड्रिड् क्रीडकः भविष्यति” इति तेषां आधिकारिकजालस्थले प्रकाशितं वक्तव्यं पठितम्।

अन्ततः फ्लोरेंटिनो पेरेज् स्वस्य पुरुषं प्राप्तवान् ।

मैड्रिड्-क्लबस्य फ्रांसीसी-अन्तर्राष्ट्रीय-क्रीडकस्य अनुसरणं २०१७ तमे वर्षे आरब्धम् यदा एमबाप्पे मोनाको-नगरे आसीत्, परन्तु एतत् कदमः कदापि साकारं न जातम् यतः पीएसजी-संस्थायाः १८ कोटि-यूरो-रूप्यकाणां विशालशुल्कं व्ययितवान् यत् सः युवां फसयति स्म लॉस ब्लैङ्कोस् तथा काइलियन इत्येतयोः मध्ये निरन्तरं प्रेमालापः निरन्तरं भवति स्म यतः उत्तरः २०२२ तमे वर्षे प्रायः क्लबं सम्मिलितवान् ततः पूर्वं पेरिस-पक्षेण सह अनुबन्धं विस्तारितवान्

रियल मेड्रिड् इत्यनेन स्वस्य अभिलेखविस्तारितस्य १५ तमे यूईएफए चॅम्पियन्स् लीग् ट्राफी इत्यस्य उत्थापनस्य द्वयोः दिवसयोः अनन्तरम् एषा वार्ता आगता। रियल मेड्रिड् इत्यस्य कृते नूतनः युगः अस्ति यतः अधुना तेषां पङ्क्तौ विनिसियस्, एमबाप्पे, रोड्रीगो च सह अत्यन्तं शक्तिशालिनः खतरनाकाः च आक्रामकाः पङ्क्तिः अस्ति

एतादृशपरिमाणस्य चालना मैड्रिड्-नगरस्य कृते नूतनवंशस्य निर्माणस्य क्षमताम् अस्ति यतः तेषु विश्वपदकक्रीडां ग्रहीतुं प्रतीक्षमाणानां अत्यन्तं प्रतिभाशालिनां युवानां च क्रीडकानां प्रचुरता वर्तते