सम्प्रति ‘उडारियान्’ इत्यस्मिन् दृश्यमानः रिङ्कुः कथयति यत् मानसूनः न केवलं रीले अपितु वास्तविकजीवने अपि रोमान्स् इत्यनेन सह सम्बद्धः अस्ति।

सा अवदत् यत् – “मानसूनः न केवलं भारतीयदूरदर्शने अपितु सामान्यतया जीवने रोमान्स् इत्यनेन सह सम्बद्धः अस्ति । भवतः समीपे एतानि सर्वाणि मनोहराणि सूफी-रोमान्टिकगीतानि, शीतलं बीयरं, किं च वदामि, वर्षा उन्मत्तः अस्ति” इति ।

“यथा इदानीं मातृणां भूमिकाः प्राप्य दृश्येषु किञ्चित् जादू निर्मातुं, अहं इच्छामि यत् अहं तत् रोमान्स् निर्मातुम् शक्नोमि यतोहि अद्यत्वे शूटिंग् अतीव रोमान्टिकरूपेण क्रियन्ते। मम केनचित् सुन्दरेण सह-अभिनेत्रेण सह एतादृशं दृश्यं गृहीतुं मम प्रीतिः स्यात्, परन्तु तदा, एतत् एवं नासीत्” इति सा अवदत् ।

रिङ्कु इत्यस्याः प्रियाः मानसूनगीताः सन्ति ‘मेघा रे मेघा’, ‘चक धूम धूम’ च । अभिनेत्री साझां कृतवती यत् मुम्बईनगरे अयं ऋतुः सा प्रेम करोति।

“अहं मन्ये अस्माकं सर्वोत्तमः ऋतुः अस्ति । वर्षा, सः मृदुगन्धः, आर्द्रता, यातायातः, पङ्कः, अव्यवस्था ’s सर्वं केनचित् प्रकारेण मजेयम् । एतेषु वर्षामासेषु सर्वे वृक्षाः वनस्पतयः च नवस्नाताः इव अनुभूयते । तथा च निश्चितरूपेण, पकोरा, वडा पाव, उष्णचायः, बहु वर्षा, शीतलवायुः च खादितुम् लोनावालागमनं सर्वोत्तमम् अस्ति” इति सा अवदत्।

“मानसूनस्य सर्वोत्तमं वस्तु, व्यक्तिगतरूपेण, यत् मम रोचते, तत् अस्ति यत् अहं स्वेदं न करोमि । मानसूने, किञ्चित् शिशिरस्य च समये अहं स्वेदं न करोमि, शान्तिपूर्वकं कार्यं कर्तुं शक्नोमि” इति सा टिप्पणीं कृतवती ।

‘उडारियान्’ इत्यस्मिन् रिङ्कुः अविनेशरेखायाः सौतेयायाः भूमिकां निर्वहति । सा अवदत् यत् पर्दापृष्ठे शूटिंग्-क्षणाः उन्मत्ताः भवन्ति।

एकं उदाहरणं साझां कुर्वती सा अपि अवदत् यत् – “अन्यदिने वयं एकस्य दृश्यस्य कृते सेट्-मध्ये आहूताः आसन् । विवाहसम्बद्धाः केचन सङ्गीतदृश्याः आसन्, अस्माकं ढोलकी अपि आसीत् । अतः अहं मम सहअभिनेत्रीं अवदम्, ‘आगच्छतु रानोजी, कानिचन गीतानि गायामः।’ एतत् सामान्यं पञ्जाबीविवाहस्य लोकप्रकारस्य गीतम् आसीत्, सा च ढोलकीं वादयितुं आरब्धा। वयं गायितुं आरब्धाः, ततः अविनेशः आगतः, अन्ये सर्वे अभिनेतारः अपि तस्मिन् सम्मिलिताः, जनाः च परितः समागताः” इति ।

'उडारियान्' कलर्स् टी.वी.