झांसी (उत्तरप्रदेश), काङ्ग्रेसनेता राहुलगान्धी, समाजवादीपक्षस्य प्रमुखः अखिलेशयादवः च मंगलवासरे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य उपरि आरोपं कृतवन्तः यत् सः "अरबपतिनां कृते कार्यं करोति, कृषकाणां बेरोजगारयुवानां च अवहेलनां करोति" इति।

अत्र रानीझान्सीदुर्गस्य समीपे संयुक्तसभां सम्बोधयन् गठबन्धनसहभागिना उक्तं यत् यदि INDIA-खण्डस्य राज्यपालाः सत्तां प्राप्नुवन्ति तर्हि ते युवानां कृषकाणां च कृते कार्यं करिष्यन्ति।

विपक्षस्य इन्डी-खण्डस्य भागः काङ्ग्रेस-पक्षः समाजवादी-पक्षः च उत्तरप्रदेशे मित्रराष्ट्रत्वेन लोकसभानिर्वाचने प्रत्याययतः सन्ति। काङ्ग्रेसस्य झांसी प्रत्याशी प्रदीप जय तथा पड़ोसी हमीरपुर से सपा उम्मीदवार अजेन्द्र राजपूत के प्रचार के लिए थ संयुक्त रैली आयोजित की गई।

मोदी इत्यस्य उपरि तीव्र-आक्रमणे गान्धी अवदत् यत् प्रधानमन्त्री देशे १०० 'स्मार्ट-नगराणि' निर्मातुं प्रतिज्ञां कृतवान् किन्तु "अस्मिन् दिशि किमपि न कृतवान्" इति। एच् अग्रे उक्तवान् यत् प्रधानमन्त्री जनान् कोविड्-१९-रोगस्य वार्डं कर्तुं थालिस्-इत्येतत् ताडयितुं पृष्टवान् यदा घातकरोगेण शतशः जनाः म्रियन्ते स्म।

यादवः दावान् अकरोत् यत् संसदनिर्वाचनस्य चतुर्णां चरणानां प्रवृत्तयः "भाजपायाः आलेखः अधः गच्छति" इति प्रमाणम् अस्ति तथा च दलस्य हानिः निश्चिता अस्ति।

गान्धी दावान् अकरोत् यत् यदि भाजपा पुनः सत्तां प्राप्नोति तर्हि देशस्य निर्धनानाम् कवचम् अस्ति इति संविधानं "विदारयिष्यति" इति।

२० मे दिनाङ्के लोकसभनिर्वाचनस्य पञ्चमे चरणे हमीरपुर-झान्सी-देशयोः निर्वाचनं भविष्यति स्म ।

काङ्ग्रेसनेता अग्रे दावान् अकरोत् यत् मोदीसर्वकारेण २२ "अरबपति" (शीर्षउद्योगिनः) कृते १६ लक्षकोटिरूप्यकाणां ऋणं माफं कृतम्, यत् मनरेगा अन्तर्गतं २४ वर्षाणां धन आवंटनस्य बराबरम् अस्ति।

सः अपि अवदत् यत् यदि INDIA-खण्डः सत्तां प्राप्नोति तर्हि निर्धनपरिवारस्य सूचीं संकलितं भविष्यति, प्रतिवर्षं १ लक्षरूप्यकाणि -- अथवा प्रतिमासं ८५०० रूप्यकाणि -- तादृशेषु प्रत्येकस्मिन् परिवारे एकस्याः महिलायाः बैंकखाते स्थानान्तरणं भविष्यति।

गान्धी बेरोजगारयुवकानां कृते एकवर्षं यावत् सर्वकारीयकार्यालयेषु प्रकाशनक्षेत्रेषु च शिक्षुवृत्तिः, योग्यतायाः आधारेण थापश्चात् तेषां स्थायीनियुक्तिः च प्रतिज्ञातवती।

सः अवदत् यत् यदि INDIA-खण्डः सत्तां प्राप्नोति तर्हि जीएसटी-इत्यस्य विद्यमान-पञ्च-स्लैब्-इत्येतत् समाप्तं कृत्वा केवलं एकं स्लैब्-करणं करिष्यति |

काङ्ग्रेसनेता "अग्निवीरयोजनां" त्यक्त्वा पेन्शनप्रावधानैः सह सशस्त्रसेनासु स्थायीरोजगारं पुनः स्थापयितुं प्रतिज्ञां कृतवान्।

यादवः वर्तमानसर्वकारे "कृषकान् युवान् च त्यक्तवान्" इति अपि आरोपं कृतवान् ।

उत्तरप्रदेशे बहुधा प्रश्नपत्रस्य लीकं भवति इति कारणेन युवानां भविष्यं संकटग्रस्तं जातम् इति सः अवदत्।