नवीदिल्ली, भाजपा सांसद बांसुरी स्वराज इत्यनेन मंगलवासरे लोकसभायां सूचना दत्ता, यत्र विपक्षनेता राहुलगान्धी इत्यनेन सदनस्य भाषणस्य कथितानि अशुद्धिः दर्शिता।

सभापतिना ओम बिर्ला इत्यनेन तस्य विषये पृष्टः स्वराजः अवदत् यत् सोमवासरे गान्धी स्वभाषणे कतिपयानि "अशुद्धानि" वचनानि दत्तवान्, अध्यक्षतां च तस्याः सूचनायाः संज्ञानं ग्रहीतुं आग्रहं कृतवान्।

राष्ट्रपतिसम्बोधनस्य धन्यवादप्रस्तावस्य विषये गान्धीमहोदयस्य भाषणस्य अनन्तरं केन्द्रीयमन्त्रिणः अश्विनीवैष्णवः किरेन् रिजिजुः च काङ्ग्रेसनेतृणां उपरि आरोपं कृतवन्तौ यत् सः अग्निपथयोजना, अयोध्यायां स्थानीयजनानाम् कृते प्रदत्तं क्षतिपूर्तिं च सहितं अनेकविषयेषु "असत्य" दावान् कृतवान्।

अध्यक्षस्य निर्देशस्य ११५ अन्तर्गतं मन्त्रिणा वा अन्येन सदस्येन वा कृतेषु वक्तव्ये किमपि त्रुटिं अशुद्धिं वा सूचयितुम् इच्छन् सदस्यः सदने विषयस्य उल्लेखं कर्तुं पूर्वं सभापतिं प्रति लिखित्वा त्रुटिविवरणं दर्शयितुं शक्नोति अथवा अशुद्धिः कृत्वा विषयं उत्थापयितुं अनुमतिं याचन्ते।

सदस्यः वक्तुः समक्षं तादृशं प्रमाणं स्थापयितुं शक्नोति यत् आरोपस्य समर्थने तस्याः समीपे अस्ति ।

वक्ता तथ्यस्थितिनिर्धारणाय विषयं मन्त्रिणः वा सम्बन्धितसदस्यस्य वा समीपं आनेतुं शक्नोति ।

अद्य प्रातःकाले अध्यक्षेन काङ्ग्रेसनेतुः भाषणस्य महत्त्वपूर्णाः भागाः अभिलेखात् विमोचिताः।