नवीदिल्ली, विपक्षस्य सदस्याः सोमवासरे लोकसभायां NEET पेपर लीकविषये पृथक् एकदिवसीयविमर्शस्य आग्रहं कृतवन्तः, अस्मिन् विषये सर्वकारात् स्पष्टं आश्वासनं प्राप्तवन्तः च वॉकआउटं कृतवन्तः।

विपक्षस्य नेता राहुलगान्धी इत्यनेन लोकसभायाः दिवसस्य कृते समागमस्य शीघ्रमेव अनन्तरं NEET इत्यस्मिन् अनियमिततायाः विषयः उद्धृतः, येन रक्षामन्त्री राजनाथसिंहः प्रतिपादितवान् यत् राष्ट्रपतिस्य सम्बोधने धन्यवादप्रस्तावेन सदनस्य समाप्तिपर्यन्तं पृथक् चर्चा कर्तुं न शक्यते।

"नीट् विषये एकदिवसीयं चर्चां वयं इच्छन्तः आसम्। एषः महत्त्वपूर्णः विषयः अस्ति। कोटिद्वयाधिकाः छात्राः प्रभाविताः। ७० अवसरेषु कागदपत्रस्य लीकं जातम्। यदि भवान् अस्मिन् विषये पृथक् चर्चां अनुमन्यते तर्हि वयं प्रसन्नाः भविष्यामः" इति गान्धी अवदत् .

लोकसभायाः उपनेता सिंहः अवदत् यत् सदनस्य केचन नियमाः प्रक्रियाः च सन्ति तथा च स्वस्थपरम्परायाः विषये अपि सन्ति, ये अस्य सदनस्य एकं बलम् अस्ति

"मम दशकशः संसदसदस्यत्वेन कार्यकाले राष्ट्रपतिसम्बोधने धन्यवादप्रस्तावस्य समये अन्यः कोऽपि विषयः कदापि न गृहीतः। धन्यवादप्रस्तावस्य पारितस्य अनन्तरं अन्ये विषयाः उत्थापयितुं शक्यन्ते" इति सिंहः अवदत्।

तस्य टिप्पणीं गृहीत्वा गान्धी इत्यादयः विपक्षनेतारः धन्यवादप्रस्तावस्य विषये वादविवादस्य अनन्तरं सदनं विषये चर्चां कर्तुं आग्रहं कृतवन्तः, सर्वकारात् विशिष्टं आश्वासनं च याचितवन्तः।

गान्धी अवदत् यत् वयं संसदतः छात्राणां कृते सन्देशं प्रेषयितुं शक्नुमः यत् नीट् इत्यस्य विषयः अस्माकं कृते अतीव महत्त्वपूर्णः अस्ति।

सभापतिः ओम बिर्ला इत्यनेन उक्तं यत् धन्यवादप्रस्तावस्य विषये वादविवादस्य समये अन्यं किमपि चर्चां ग्रहीतुं कोऽपि सम्मेलनः नास्ति तथा च सदस्याः नीट् इत्यत्र चर्चायाः कृते पृथक् सूचनां दातुं शक्नुवन्ति।

राष्ट्रपतिसम्बोधने धन्यवादप्रस्तावस्य विषये चर्चायाः आरम्भं कर्तुं सभापतिना भाजपासदस्यं अनुरागठाकुरं आह्वानं कृत्वा विपक्षस्य सदस्याः पादयोः आसन्।

विपक्षस्य सदस्याः नीट्-विषये पृथक् चर्चां कर्तुं सर्वकारेण श्रेणीबद्ध-आश्वासनस्य आग्रहं कुर्वन्ति स्म, वॉकआउट् च कृतवन्तः ।