काङ्ग्रेस-नेता तेषां चिन्तानां, संसदस्य अन्तः स्वरस्य च वकालतम् कर्तुं प्रतिज्ञां कृत्वा, कस्यापि आक्रमणस्य विरुद्धं संविधानस्य दृढतया रक्षणं कृतवान्

राहुलगान्धी इत्यनेन विडियोसन्देशे विपक्षनेतुः भूमिका केवलं पदनामात् परं भवति, जनानां स्वरस्य समर्थनस्य, तेषां हितस्य अधिकारस्य च कृते युद्धस्य भारपूर्णं दायित्वं वहति इति बोधितम्।

राहुलगान्धिः अपि देशस्य जनान्, काङ्ग्रेसकार्यकर्तृभ्यः, INDIA-खण्डस्य सहकारिभ्यः च स्वस्य विश्वासं न्यस्तं कृत्वा हार्दिकं कृतज्ञतां प्रकटितवान्

सः विपक्षनेतुः पदं केवलं उपाधिः न भवति, अपितु जनानां स्वरस्य प्रतिनिधित्वं कर्तुं, तेषां हितस्य अधिकारस्य च वकालतुं महत्त्वपूर्णं दायित्वं इति बोधयति स्म

काङ्ग्रेसनेता उक्तवान् यत् यदा कश्चन तम् पृष्टवान् यत् एलओपी इति किम् इति तदा सः अवदत् यत् "भवतः स्वरः, यन्त्रं च। भवतः भावनाः, भवतः समस्याः यापि न सन्ति, अहं तानि लोकसभायां भवतः पक्षतः उत्थापयिष्यामि" इति।

सः संविधानस्य महत्त्वं अपि प्रकाशितवान् यत् सः निर्धनानाम्, वंचितानाम्, अल्पसंख्याकानां, कृषकाणां, मजदूराणां च कृते सर्वाधिकशक्तिशाली रक्षणम् अस्ति, तस्य कस्यापि खतरे प्रबलतया रक्षणं कर्तुं प्रतिज्ञां कृतवान्, प्रत्येकं आक्रमणस्य अविचलनिश्चयेन प्रतिकारं कर्तुं प्रतिज्ञां च कृतवान्

"अहं दलितैः, निर्धनैः, वंचितैः, अल्पसंख्यकैः, कृषकैः, मजदूरैः च सह एकतारूपेण तिष्ठामि। संविधानस्य क्षतिं कर्तुं वा आक्रमणं कर्तुं वा यत्किमपि सर्वकारीयप्रयत्नस्य वयं प्रबलतया विरोधं करिष्यामः, तस्य च दृढतया रक्षणं करिष्यामः।

"अहं भवतः अस्मि, अहं केवलं भवतः हिताय एव सेवां करिष्यामि। अहं संसदे भवतः चिन्ताम् प्रवर्धयिष्यामि" इति राहुलगान्धी एक्स इत्यत्र प्रकाशितस्य संक्षिप्तस्य भिडियो सन्देशस्य मध्ये अवदत्।

ततः पूर्वं बुधवासरे लोकसभायाः अध्यक्षः ओम बिर्ला इत्यनेन पूर्वदिने लोकसभासचिवालयं प्रति काङ्ग्रेसस्य संचारस्य अनन्तरं राहुलगान्धिं विपक्षनेता इति आधिकारिकतया मान्यतां दत्तम्।

लोकसभासचिवालयेन बुधवासरे जारीकृता अधिसूचनानुसारं भारतीयराष्ट्रीयकाङ्ग्रेसस्य नेता राहुलगान्धी लोकसभायां विपक्षनेता इति औपचारिकरूपेण स्वीकृतः अस्ति, यत् ९ जूनतः प्रभावी भवति।