सः अवदत् यत् राहुलगान्धिनः लोकसभायां विपक्षनेतृपदं स्वीकुर्यात् इति अपि मया सुझावः दत्तः।

“कार्यकारिणीसमित्या अहं च भाजपा-प्रधानमन्त्री नरेन्द्रमोदीयोः विरुद्धं ग्रहणं कर्तुं राहुलगान्धी उपयुक्तः विकल्पः इति बोधितवन्तौ। राहुलगान्धी इत्यस्य एतत् दायित्वं ग्रहीतुं देशस्य हिताय वर्तते।

दुग्धस्य मूल्यवृद्धेः विषये मुख्यमन्त्री उक्तवान् यत् दुग्धस्य मूल्यं न वर्धितम्।

“गतवर्षे दुग्धस्य उत्पादनं ९० लक्षलीटरम् आसीत् यदा तु अधुना प्रतिदिनं ९९ लक्षलीटरात् अधिकं भवति । अस्माभिः कृषकाणां दुग्धं क्रेतव्यं विक्रयं च कर्तव्यम्। प्रत्येकं दुग्धपुटे ५० मिलिलीटरं योजितं भवति, मूल्यमपि तस्मिन् एव अनुपातेन वर्धितम् अस्ति । कृषकैः विक्रीतस्य अतिरिक्तदुग्धस्य विपणनं कुर्मः तदनुसारं दरः निर्धारितः भवति” इति सः बोधितवान्।

होटेल-धारकाः काफी-चाययोः मूल्यवर्धनं कर्तुं विचारयन्ति वा इति पृष्टः सिद्दारमैया अवदत् यत् यदा दुग्धस्य मूल्यं समानं वर्तते तदा ते कथं मूल्यं वर्धयितुं शक्नुवन्ति इति।

“दुग्धस्य अतिरिक्तं आपूर्तिं कृषकाणां कृते क्रेतव्यं भवति, तस्य निष्कासनं आकस्मिकरूपेण कर्तुं न शक्यते । क्रेतारः अतिरिक्तं धनं दत्त्वा अधिकं दुग्धं प्राप्नुवन्ति'' इति सः अवदत्।

मंगलवासरे कर्नाटकसर्वकारेण दुग्धस्य मूल्ये २ रुप्यकाणां वृद्धिः कृता, तथैव दुग्धपैकेटेषु ५० मिलिलीटरं अतिरिक्तं योजितम्।

बुधवासरात् संशोधिताः दराः प्रवर्तन्ते।