पेरेग्रीन रेसिंग् इत्यस्य निखिलेशराजुः अपि बेङ्गलूरुनगरस्य जूनियर-मैक्स-अन्तिम-क्रीडायां विजयं प्राप्तवान्, परन्तु जूनियर-वर्गे प्री-फाइनल्-दौडस्य शीर्षस्थानं प्राप्तवान् अराफात् शेकः एव एमएसपोर्ट्-क्लबस्य चेन्नै-नगरस्य रिवान-देव-प्रीतम-इत्यनेन पूर्व-अन्तिम-क्रीडायाः अनन्तरं रायो रेसिंग्-क्लबस्य मुम्बई-नगरस्य हमजा-बालासिनोर्वाला-इत्यनेन माइक्रोमैक्स-अन्तिम-क्रीडायां विजयः प्राप्तः ।

अन्तिमदौडस्य अल्वा उत्तमं विजयं प्राप्तवान्, परन्तु पूर्व-अन्तिम-क्रीडायां क्रेस्ट् मोटरस्पोर्ट्स्-क्लबस्य अक्षत-मिस्रा-इत्यनेन टकरावस्य कारणात् ५ सेकेण्ड्-दण्डं कृत्वा ‘प्रथमं’ स्थानं प्राप्तम्, ततः सः अल्वा-पृष्ठतः द्वितीयस्थानं प्राप्तवान् पेरेग्रीन रेसिंग् इत्यस्य ईशान मादेशः उभयदौडयोः तृतीयस्थानं प्राप्तवान् ।

पूर्वं जूनियरवर्गस्य पूर्व-अन्तिम-क्रीडायां निखिलेश-राजुः द्वितीयस्थानं प्राप्य सन्तुष्टः भवितुम् अभवत् यतः पुणे-नगरस्य क्रेस्ट्-मोटरस्पोर्ट्-क्लबस्य अराफाथ-शेखः आरामदायकं विजयं प्राप्तवान् रायो रेसिंग् इत्यस्य मुम्बई-नगरस्य किआन् शाहः उभयदौडयोः तृतीयस्थाने मञ्चं सम्पन्नवान् ।

माइक्रोमैक्स-पूर्व-अन्तिम-क्रीडायां प्रथम-परिक्रमस्य विजेता ११ वर्षीयः रिवान् देव-प्रीतमः, एमएसपोर्ट्-क्लबस्य डेनिश-दलमिया-इत्यस्य द्वितीयस्थानं प्राप्तवान् अन्तिमपक्षे अपि डालमिया द्वितीयस्थानं प्राप्तवान् आसीत् । पूर्व-अन्तिम-क्रीडायां तृतीयस्थानं प्राप्तः रायो-रेसिंग्-क्लबस्य हम्जा-इत्ययं द्वितीय-परिक्रमे अन्तिम-क्रीडायां विजयं प्राप्तवान् ।