राष्ट्रपतिः रक्षासेनायाः सर्वोच्चसेनापतिः अस्ति तथा च X इत्यत्र स्वस्य पदस्थाने सा अवदत् यत्, “जम्मू-कश्मीरस्य कथुआमण्डले सेनाकर्मचारिणां काफिले आतङ्कवादिनः आक्रमणं कायरतापूर्णं कार्यम् अस्ति यत् निन्दायाः, दृढप्रतिकारस्य च अर्हति।

“सर्वरूपेण आतङ्कवादविरुद्धे अस्मिन् प्रचलति युद्धे ये वीरहृदयः स्वप्राणान् त्यक्तवन्तः तेषां परिवारेषु मम सहानुभूतिः अस्ति । क्षतिग्रस्तानां शीघ्रं स्वस्थतां प्रार्थयामि” इति ।

रक्षामन्त्री राजनाथसिंहः, जम्मू-कश्मीरस्य चत्वारः पूर्वमुख्यमन्त्रिणः च डॉ. फारूक अब्दुल्ला, गुलाम नबी आजाद, उमर अब्दुल्ला, महबूबा मुफ्ती च सेनायाः उपरि आतङ्कवादी आक्रमणस्य निर्विवादरूपेण निन्दां कृतवन्तः।

डॉ. फारूक् अब्दुल्लाः स्वस्य शोकसन्देशे अपि अवदत् यत् आतङ्कवादस्य प्रायोजकत्वेन पाकिस्तानं कुत्रापि न नेष्यति तथा च समीपस्थेन देशेन “आतङ्कवादं स्थगितव्यम्” इति।

इदानीं कठुआ-आतङ्क-आक्रमणस्य अपराधिनां विरुद्धं सुरक्षा-बलेन सर्वाधिक-आक्रमणं आरब्धम् अस्ति ।

सेनायाः शीर्षाधिकारिणः स्थानीयपुलिसस्य च उक्तवन्तः यत् यावत् वीरहृदयस्य हत्याराणां मृगया न भवति तावत् ते न नम्राः भविष्यन्ति।