नवीदिल्ली, उपराष्ट्रपति जगदीप धनखर, प्रधानमन्त्री नरेन्द्र मोदी च गुरुवासरे राष्ट्रपति द्रौपदी मुर्मू इत्यस्य ६६ तमे जन्मदिने दीर्घकालं स्वस्थं च जीवनस्य कामनाम् अकरोत्।

मुर्मूः दिल्लीनगरस्य भगवान् जगन्नाथमन्दिरं गत्वा सर्वेषां नागरिकानां कल्याणार्थं प्रार्थनां कृतवती ।

"जय जगन्नाथ! अद्य अहं दिल्लीनगरस्य जगन्नाथमन्दिरं गत्वा सर्वेषां देशवासिनां कल्याणार्थं प्रार्थनां कृतवान् अपि च (इच्छितवान्) यत् अस्माकं देशः प्रगतेः नूतनानि मानकानि निरन्तरं निर्धारयति" इति राष्ट्रपतिकार्यालयेन X, 2019 इत्यस्य हिन्दीभाषायां प्रकाशितस्य पोस्ट् मध्ये उक्तम्। भ्रमणस्य चित्रैः सह।

मुर्मू इत्यस्य जन्म १९५८ तमस्य वर्षस्य जूनमासस्य २० दिनाङ्के ओडिशा-नगरस्य मयूरभञ्जस्य उपरबेडा-ग्रामे अभवत् ।

सा २०२२ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्के भारतस्य १५ तमे राष्ट्रपतित्वेन शपथग्रहणं कृतवती ।

राष्ट्रपतिकार्यालयेन एक्स इत्यत्र अन्यस्मिन् पोस्ट् मध्ये उक्तं यत्, "भारतस्य उपराष्ट्रपतिः श्री जगदीपधनखरः स्वपत्न्या डॉ. सुदेशधनखरेण सह राष्ट्रपतिद्रौपदी मुर्मू इत्यनेन सह मिलित्वा राष्ट्रपतिभवने राष्ट्रपतिं जन्मदिनस्य शुभकामनाम् अयच्छत्।

मुर्मू इत्यस्मै जन्मदिनस्य अभिवादने प्रधानमन्त्री मोदी राष्ट्रपतिस्य बुद्धिः, निर्धनानाम्, हाशियानां च सेवायां बलं च प्रबलं मार्गदर्शकं शक्तिः इति अवदत्।

"राष्ट्रपतिजी इत्यस्मै जन्मदिनस्य हार्दिकं शुभकामना। अस्माकं राष्ट्राय तस्याः अनुकरणीयसेवा, समर्पणं च अस्मान् सर्वान् प्रेरयति। तस्याः बुद्धिः, निर्धनानाम्, हाशियानां च सेवायां बलं च प्रबलं मार्गदर्शकं शक्तिः अस्ति।"

"तस्याः जीवनयात्रा कोटिजनानाम् आशां जनयति। भारतं तस्याः अथकप्रयत्नानाम्, दूरदर्शनशीलनेतृत्वस्य च कृते सर्वदा कृतज्ञः भविष्यति। दीर्घकालं स्वस्थं च जीवनं प्राप्नुयात्" इति मोदी एक्स इत्यत्र लिखितस्य पोस्ट् मध्ये अवदत्।