ओडिशा-नगरस्य बरगढ-लोकसभा-क्षेत्रे विशालं जनसभां सम्बोधयन् पी मोदीः अवदत् यत् काङ्ग्रेस-नेतुः एतत् वक्तव्यं राष्ट्रपति-द्रौपदी-मुर्मन्त्री-महोदयस्य, सम्पूर्णस्य आदिवासी-समुदायस्य च अपमानम् अस्ति।

सः अवदत् यत् भाजपा ओडिशा-नगरस्य एकां आदिवासीपुत्रीं भारतस्य राष्ट्रपतिं कृतवती किन्तु काङ्ग्रेस-सहयोगिनः राष्ट्रपतिमुर्मू-महोदयस्य अपमानं बहुवारं कुर्वन्ति।

“राष्ट्रपतिः द्रौपदी मुर्मूः अद्यैव राममन्दिरं गतवान् । राममन्दिरस्य गर्भगृहस्य अन्तः पूजां कृतवान् । सः देशस्य समृद्ध्यर्थं रामलालात् आशीर्वादं याचितवान् । परदिने एकः काङ्ग्रेसनेता अवदत् यत् राममन्दिरं गंगाजलेन शुद्धं भविष्यति। किं न देशस्य, मातृभगिनीनां, समग्रस्य आदिवासीसमाजस्य च अपमानः?” पीएम मोदी पृष्टवान्।

सः जनान् आग्रहं कृतवान् यत् राष्ट्रपतिद्रौपदी मुर्मू इत्यस्य अपमानं कृत्वा प्रत्येकस्मिन् लोकसभा-विधानसभासीटेषु दलस्य उम्मीदवाराः स्वनिक्षेपं जप्तं कृत्वा "दण्डं" ददतु इति।

पीएम मोदी इत्यनेन अपि उक्तं यत् काङ्ग्रेसः संविधानस्य पृष्ठभागं कृत्वा अनुसूचितजाति/जनजाति-अथवा OBC इत्यस्य अधिकारं हर्तुं प्रयतते।सः स्वं देशस्य सर्वेषां निर्धनानाम् वञ्चितानां च जनानां अधिकारानां "प्रहरणकर्त्ता" इति वर्णितवान्।

पीएम मोदी सभायां उक्तवान् यत् सर्वे काङ्ग्रेसपक्षस्य विषये सावधानाः भवेयुः।

“काङ्ग्रेसः एसटी/एससी, ओबीसी इत्येतयोः आरक्षणस्य अधिकारं हरित्वा स्वस्य मतबैङ्कं दातुम् इच्छति। यदा आदिवासी कन्या सर्वोच्चसंवैधानिकपदे भवति, भवतः मुख्यसेवकः, यः पश्चात्तापजातीयः, प्रधानमन्त्रीपदे भवति, तदा संविधानस्य पृष्ठभागे छूराप्रहारस्य शक्तिः कस्यचित् नास्ति। मोदी एसटी/एससी तथा ओबीसी इत्येतयोः अधिकारं कस्यचित् अपहरणं कर्तुं न अनुमन्यते।

काङ्ग्रेसस्य वरिष्ठनेता राहुलगान्धी इत्यस्य उल्लेखं कृत्वा प्रधानमन्त्री मोदी उक्तवान् यत् अद्यकाले काङ्ग्रेसस्य "राजकुमारः" संविधानस्य विषये वदति परन्तु सः पत्रकारसभायां संविधानस्य खण्डखण्डं कृतवान्।

सः अवदत् यत् एषः न केवलं मन्त्रिमण्डलस्य भारतसर्वकारस्य च अपमानः अपितु संविधानस्य अपि अपमानः अस्ति।

पीएम मोदी इत्यनेन अपि उक्तं यत् अस्मिन् समये काङ्ग्रेसस्य "राजकुमारस्य" राहुलगान्धी इत्यस्य अपेक्षया न्यूनानि आसनानि प्राप्स्यति, संसदे मान्यताप्राप्तविपक्षदलस्य स्थितिः अपि नष्टा भविष्यति।