भोपालस्य भाजपानेता रामनिवास रावतः सोमवासरे मध्यप्रदेशे मन्त्रिमण्डलमन्त्रीरूपेण शपथं गृहीतवान्, यतः मुख्यमन्त्री मोहनयादवः कार्यभारग्रहणस्य प्रायः सप्तमासानां अनन्तरं स्वमन्त्रालयस्य विस्तारं कृतवान्।

परन्तु रावतस्य शपथपत्रात् "राज्यके मन्त्री" इत्यस्य स्थाने "राज्यमन्त्री" (राज्यमन्त्री) इति दुर्पठित्वा द्विवारं शपथग्रहणं कर्तव्यम् इति एकः अधिकारी अवदत्।



अनेन सः राज्यमन्त्रीरूपेण शपथं गृहीतवान् वा मन्त्रिमण्डलमन्त्री इति वा इति माध्यमानां भ्रमः उत्पन्नः ।

यदा सम्बन्धिताधिकारिणः अस्य विषयस्य विषये ज्ञातवन्तः तदा रावतः पुनः शपथग्रहणं कर्तव्यमिति निर्णयः अभवत् इति सः अवदत्।



यत्र प्रारम्भिकं समारोहं राजभवने संदीपणी-सभाशालायां सम्पन्नम्, तदनन्तरं राज्यपालभवनस्य दरबार-भवने स एव कार्यक्रमः सम्पन्नः ।



राज्यपालः मंगुभाई पटेलः पुनः सीएम यादवः अन्येषां गणमान्यजनानाम् उपस्थितौ दरबारभवने रावतस्य पदस्य गोपनीयतायाः च शपथं दत्तवान्। ततः रावतः "राज्य के मन्त्री" इति शपथं गृहीतवान् इति अधिकारी अवदत्।



पश्चात् मुख्यमन्त्री राजभवनस्य बहिः पत्रकारैः सह उक्तवान् यत्, "रामनिवास रावतः अद्य मन्त्रिमण्डलस्य शपथं गृहीतवान्" इति ।



काङ्ग्रेस-सदस्यः भाजपा-राजनेता अभवत् रावतः अपि मीडिया-जनानाम् समक्षं स्पष्टीकरोति यत् सः "मन्त्रिमण्डलमन्त्री" इति शपथं गृहीतवान् इति ।

सीएम यादवः राज्यविधानसभानिर्वाचनानन्तरं २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १३ दिनाङ्के कार्यभारं स्वीकृतवान् ।



शिओपुरमण्डलस्य विजयपुरतः षड्वारं विधायकः रावतः ३० अप्रैल दिनाङ्के लोकसभाप्रचारस्य समये सत्ताधारी भाजपायाः सदस्यः अभवत् ।



यद्यपि रावतः भाजपायाः सदस्यः अभवत् तथापि सः अद्यापि काङ्ग्रेसविधायकत्वेन राज्यसभायाः त्यागपत्रं न दत्तवान्।



निर्वाचनसभायां भाजपायां सम्मिलितस्य रावतः सत्तापक्षे परिवर्तनस्य पुष्टिं कर्तुं संकोचम् अकरोत् ।



रावतस्य प्रवेशेन यादवमन्त्रिमण्डलस्य बलं मुख्यमन्त्रीसहितं ३२ यावत् वर्धितम् इति अधिकारी अवदत्।