रांची, रांची-नगरस्य बिर्सा-मुण्डा-जैविक-उद्याने मातृव्याघ्रस्य भारस्य 'दमनस्य' कारणेन चत्वारः नवजातव्याघ्रशावकाः मारिताः इति चिडियाघरस्य अधिकारी मंगलवासरे अवदत्।

व्याघ्रः गौरी मे १० दिनाङ्के चत्वारि शावकान् जनयति स्म किन्तु तया th नवजातशावकान् परिवर्त्य मातुः भारेन चत्वारः अपि शावकाः मृताः इति zo पशुचिकित्सकः ओ.पी.साहुः अवदत्

"मातुः बालपालनस्य अनुभवः नासीत्। गौरी न अवगन्तुं शक्नोति स्म यत् सा स्वस्य नवजातशावकान् परिवर्तयति स्म। मे ११ यावत् मातुः भारेन शावकाः दमघोषेण मृताः" इति सः अवदत्।