जयपुर, राजस्थानसर्वकारेण शुक्रवासरे बीकानेर, कोटपुतली, भरतपुरस्य चत्वारि स्वास्थ्यविभागाधिकारिणः पदात् निष्कास्य तेषां विषये नकारात्मकप्रतिक्रियायाः अनन्तरं पोस्टिंग् आदेशस्य प्रतीक्षमाणे स्थापिताः इति अधिकारी अवदत्।

अद्य आयोजिते समीक्षासभायां तेषां विषये नकारात्मकप्रतिक्रियां गच्छन्तः मुख्यमन्त्री भजनलालशर्मा इत्यस्य निर्देशेन एषा कार्यवाही कृता।

बीकानेरस्य मुख्यचिकित्सास्वास्थ्यपदाधिकारी (सीएमओ) तथा श्रीदुनगरगढस्य खण्डमुख्यमेडिकापदाधिकारिणः बीकानेरस्य कर्तव्यस्य लापरवाही इति कारणेन निष्कासिताः इति थ अधिकारिणः अवदन्।

तेषां कृते तत्कालं प्रभावेण अवेटिंग् पोस्टिंग् आर्डर्स् (एपीओ) इति स्थितिः स्थापिताः।

इसी समय कोटपुतली के प्रधान चिकित्सा अधिकारी (पीएमओ) तथा पीएमओ नाडबा (भरतपुर) को भी निष्कासित किया गया।

चिकित्सा एवं स्वास्थ्य विभाग के अपर मुख्य सचिव शुभ्रसिंह साई बीकानेर के मुख्य चिकित्सा एवं स्वास्थ्य अधिकारी डॉ मोहित सिंह तंवर जिला प्रभारी सचिव के भ्रमण के दौरान अपने कार्यालय से अनुपस्थित थे।

तथैव श्रीदुनगरगढस्य बीसीएमओ डॉ जसवंतसिंहस्य कर्तव्ये लापरवाही अपि प्रकटिता।

मुख्यमन्त्री तान् स्वपदात् दूरीकर्तुं निर्देशान् दत्तवान् तथा च तत्कालं प्रभावेण द्वयोः अधिकारिणः एपीओ-स्थितौ पुनयितुं इति अधिकारिणः अवदन्।

जनस्वास्थ्य निदेशक डॉ रवि प्रकाश माथुर ने कहा कि भ्रमण के दौरान ओ जिला प्रभारी सचिव कोटपुतली के प्रधान चिकित्सा अधिकारी (पीएमओ) डी सुमन यादव लापरवाह पाये गये तत्पश्चात हटा दिया गया। तस्याः स्थाने डॉ चैतन्य रावतस्य पीएमओ नियुक्ता अस्ति।

अपि च नाडबाई-पीएमओ डॉ मनीष चौधरी निष्कास्य एपीओ-पदवी-रूपेण स्थापिता इति माथुरः अवदत्।