भोपालस्य मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः रविवासरे अवदत् यत् राज्यसर्वकारेण गोवधप्रकरणानाम् निरन्तरनिरीक्षणेन विगतमासे ७,००० तः अधिकाः गावः उद्धारिताः।

भोपालनगरे श्यामाप्रसादमुखर्जीमहोदयस्य पुण्यतिथिदिने श्रद्धांजलिम् अददात् पत्रकारैः सह वदन् यादवः राज्यस्य कानूनव्यवस्थायाः पालनाय विशेषतया गोसंरक्षणकानूनसम्बद्धे प्रतिबद्धतायां बलं दत्तवान्।

"एतेषां कानूनानां प्रवर्तनसम्बद्धाः सर्वेषु जिल्हेषु स्पष्टनिर्देशाः प्राप्ताः। गोवधनिषेधस्य उल्लङ्घनस्य दोषी इति कोऽपि व्यक्तिः कठोरदण्डस्य सामनां करिष्यति। राज्यस्तरस्य प्रवर्तनकार्याणां निरीक्षणमपि वयं कुर्मः" इति सः अवदत्।

मुख्यमन्त्री प्रकाशितवान् यत् एकमासस्य अन्तः ५५० तः अधिकाः प्रकरणाः (गोवधनिषिद्धकानूनसम्बद्धाः) पञ्जीकृताः, यस्य परिणामेण ७,००० तः अधिकानां गावानां रक्षणं जातम्।

एतादृशेषु कार्येषु सम्बद्धानां शतशः जनानां विरुद्धं वयं कार्यवाही कृतवन्तः, अस्माकं प्रयत्नाः अनिर्विण्णाः एव भविष्यन्ति इति यादवः अपि अवदत् ।

सियोनीमण्डले अद्यतनघटनायाः अनन्तरं एषा घोषणा अभवत्, यत्र एकस्मिन् नदीयां, वनक्षेत्रे च ४० अधिकानां गावानां शवः आविष्कृताः। पुलिसेन पञ्च व्यक्तिः गृहीताः।

यादवः अवदत् यत्, "सिओनीनगरे एकः महती घटना अभवत् यत् सीमाक्षेत्रं (महाराष्ट्रेण सह) अस्ति। तत्र एडीजी-स्तरीय-अधिकारिणः नेतृत्वे एकं दलं प्रेषितम् अस्ति, तेषां अनुशंसया कठोर-कार्यवाही भविष्यति।"

राज्यसर्वकारेण गोवधकार्य्ये कथितरूपेण संलग्नतायाः कारणेन द्वयोः पुरुषयोः विरुद्धं कठोरराष्ट्रीयसुरक्षाकानूनस्य (एनएसए) आह्वानं कृत्वा सिओनीजिल्हाधिकारिणः पुलिसाधीक्षकस्य च स्थानान्तरणं कृतम् अस्ति।

अन्यस्मिन् प्रकरणे एनएसए-सङ्घः मोरेनामण्डले कथितस्य गोवधस्य कारणेन द्वयोः व्यक्तियोः विरुद्धं सम्बद्धः आसीत् ।