शिलाङ्गस्य मुख्यमन्त्री कोनराड् के संगमा राज्यस्य चलच्चित्रनिर्मातृणां संगीतकारानाञ्च प्रचारार्थं ओटीटी-मञ्चं 'हेलो मेघालय' इति प्रारब्धवान् ।

गुरुवासरे सायं कार्यक्रमे वदन् सः अवदत् यत् एतत् देशस्य प्रथमेषु राज्यसमर्थितेषु ओटीटी-मञ्चेषु अन्यतमम् अस्ति, तथा च एतत् राज्यस्य चलच्चित्रनिर्मातृभ्यः, सामग्रीनिर्मातृभ्यः, संगीतकारेभ्यः च स्वकार्यं प्रदर्शयितुं अवसरान् प्रदास्यति।

"वयं केवलं मञ्चं प्रदातुं शक्नुमः तथा च गतिं स्थापयितुं मञ्चं स्थापयितुं च निर्मातृणां कार्यम् अस्ति। पूर्वापेक्षितं दर्शकवर्गं संग्रहयन्तः निर्मातृभ्यः अपि वयं आर्थिकप्रोत्साहनं प्रदास्यामः" इति सांगमा अवदत्।

"अस्य मञ्चस्य कारणात् तेषां कृते बृहत् प्रेक्षकवर्गः भविष्यति। वयं एकं पारिस्थितिकीतन्त्रं निर्मातुं प्रयत्नशीलाः स्मः यत्र प्रत्येकः कलाकारः स्वस्य पोषणं कर्तुं, आजीविकायाः ​​च अर्जनं कर्तुं शक्नोति" इति सः अपि अवदत्।

संगमा उक्तवान् यत् तस्य सर्वकारस्य अभिप्रायः राज्यस्य भाषाणां प्रचारः एव अस्ति।

मेघालयस्य तृणमूलसंगीतपरियोजना-एमजीएमपी तथा हार्डरॉक् कैफे इत्येतयोः मध्ये औपचारिकसहकार्यं अपि प्रारब्धवान् ।

अस्य सहकार्यस्य भागरूपेण राज्यस्य समूहाः बेङ्गलूरु, हैदराबाद, चेन्नई, पुणे, नवीदिल्ली, कोलकाता इत्यादिषु नगरेषु हार्ड रॉक् कैफे इत्यत्र प्रदर्शनं करिष्यन्ति।

स्थानीयसामग्रीप्रदर्शनार्थं विभिन्नेषु जिल्हेषु नाट्यगृहाणि स्थापितानि भविष्यन्ति इति अपि मुख्यमन्त्री अवदत्।