नवीदिल्ली, विपक्षस्य सदस्याः मंगलवासरे राज्यसभायां अद्यतनपरीक्षापत्रस्य लीकविषये सर्वकारं कोणं कृतवन्तः यत् एतेन युवानां भविष्यं, परिश्रमं कृतवन्तः छात्राः च मनोबलं क्षतिं प्राप्नोति।

एकं खननं कृत्वा आपस्य राघव चढाः अवदत् यत् देशे द्वौ आईपीएलौ क्रीड्यते - एकः क्रिकेटस्य कृते इण्डियन प्रीमियरलीग (IPL) द्वितीयः च इण्डियन पेपर लीक् (IPL) - परीक्षा आयोजकसंस्थायाः एनटीए इत्यस्य अर्थः ' न विश्वासः इतः परम्' इति ।

राष्ट्रपतिस्य सम्बोधनस्य धन्यवादप्रस्तावस्य समये अस्मिन् विषये वदन्तः केचन सदस्याः सर्वोच्चन्यायालयस्य निरीक्षणे निष्पक्षजाँचस्य आग्रहं कृतवन्तः, सर्वकारस्य "मौनस्य" विषये च प्रश्नं कृतवन्तः।काङ्ग्रेसनेता दिग्विजयसिंहः परीक्षाप्रक्रियायां कथितानां अनियमितानां, भ्रष्टाचारस्य च विषयं उत्थाप्य केन्द्रसर्वकारेण आदेशितस्य सीबीआई-अनुसन्धानस्य विषये विपक्षस्य विश्वासः नास्ति इति अवदत्।

सः भाजपासर्वकारेण देशे भयस्य वातावरणं सृजति इति आरोपं कृतवान्।

सिंहः आरोपं कृतवान् यत् सद्यः लोकसभानिर्वाचनं कुर्वन् निर्वाचनआयोगः न्यायपूर्णः नासीत् तथा च इलेक्ट्रॉनिकमतदानयन्त्राणां (ईवीएम) विश्वसनीयतायाः विषये प्रश्नं कृतवान्।पेपर लीक विषये काङ्ग्रेसनेता अवदत् यत् "अहं प्रधानमन्त्रिणं NEET विषये केवलम् एकं प्रश्नं पृच्छितुम् इच्छामि। भवान् एतत् NEET 2024 परीक्षां रद्दं करिष्यति वा? हाँ वा न वा।

"किं घोटाले सम्बद्धं एनटीए-प्रमुखं सर्वकारः निष्कासयितुं गच्छति? राज्यसभायां राष्ट्रपतिस्य सम्बोधनस्य धन्यवादप्रस्तावस्य विषये वादविवादस्य समये सिंहः अवदत्।"

रामगोपाल यादवः आरोपितवान् यत् अद्यतनकाले घटितेषु सर्वेषु पेपरलीकेषु कोचिंगकेन्द्राणि सम्मिलिताः सन्ति -- NEET (National Eligibility cum Entrance Test) इत्यस्मात् आरभ्य NET (National Eligibility Test) पर्यन्तं।"सर्वः जानाति यत् केषु प्रशिक्षणकेन्द्रेषु उपायः क्षमता च वर्तते, तदपि तेषां विरुद्धं कोऽपि कार्यवाही न कृता" इति सः अवदत्।

NEET (UG) तथा NET (UGC) इत्येतयोः हाले एव पेपर-लीक्-करणस्य उल्लेखं कुर्वन् चढा अवदत् यत् एकः शिक्षा-परीक्षा-माफिया उद्भूतः यत् अस्मिन् देशे कोटि-कोटि-छात्राणां भविष्यं अन्धकारे धकेलितवान् अस्ति। एतेषु परीक्षासु ३५ लक्षाधिकाः छात्राः उपस्थिताः आसन् ।

भारतं विश्वस्य कनिष्ठतमेषु देशेषु अन्यतमम् अस्ति यत्र औसतवयः २९ वर्षाणि भवति इति सः अवदत्, विश्वे सर्वाधिकछात्राणां संख्या अस्मिन् देशे अस्ति यत् ३१ कोटिरूप्यकाणां परिधिः अस्ति।चढा अवदत्,"अस्मिन् देशे द्वौ आईपीएलौ स्तः। एकस्मिन् आईपीएल-क्रीडायां कन्दुक-बल्लेन च भवति द्वितीयः च, यत्र भवन्तः युवानां भविष्येन सह क्रीडन्ति, यत् इण्डिया पेपर लीक् इति

अद्यतनपत्रस्य लीक् उद्धृत्य सः अवदत् यत् एतेन न केवलं छात्रस्य हृदयं अपितु मनोबलं भग्नं भवति।

सः देशे बेरोजगारीविषये अपि उत्थापितवान् ।संगठितक्षेत्रे बेरोजगारी चरमस्थाने अस्ति, असंगठितक्षेत्रे विषये कोऽपि आँकडा नास्ति इति सः दावान् अकरोत् ।

सपा-पक्षस्य रामजीलालसुमनः अपि पेपर-लीकविषये चिन्ताम् अव्यक्तवान्, एनटीए-अध्यक्षः एनटीए-नगरे पश्चात् च यूपीएससी-प्रभारं स्वीकृत्य ततः पूर्वं छत्तीसगढ-मध्यप्रदेशयोः राज्यलोकसेवाआयोगानाम् अध्यक्षः आसीत् इति अवदत्।

"शिक्षामन्त्री वदति यत् विभागीयजाँचस्य अनन्तरं मासद्वयानन्तरं कार्यवाही भविष्यति। अहं केवलं पृच्छामि यत् एतावता किमर्थं न निष्कासितः" इति सः अवदत् यत् सः अपि उत्तरदायी अस्ति, तस्य विरुद्धं सर्वकारेण कार्यं कर्तव्यम् आसीत्।प्रतियोगितापरीक्षासु कथिता अनियमिततायाः विषये विशालविवादस्य मध्यं राष्ट्रियपरीक्षणसंस्थायाः (एनटीए) महानिदेशकं सुबोधसिंहं २२ जून दिनाङ्के केन्द्रेण शन्ट् आउट् कृत्वा अग्रे आदेशपर्यन्तं कार्मिकप्रशिक्षणविभागे (DoPT) “अनिवार्यप्रतीक्षा” स्थापिता NEET तथा NET इति ।

नीट् (यूजी) परीक्षायाः रद्दीकरणस्य आग्रहं कुर्वन् सुमनः अवदत् यत् विगतसप्तवर्षेषु ७० तः अधिकाः कागदस्य लीकस्य विषयाः प्रकाशं प्राप्ताः येषु प्रायः १.७० कोटिः छात्राः प्रभाविताः अभवन्।

दिग्विजयसिंहः आरोपितवान् यत् एनटीए प्रमुखः पूर्वं व्यापमघोटाले संलग्नः आसीत्। सिंहः अवदत् यत् नीट्-प्रकरणस्य अन्वेषणं कर्तुं प्रार्थितायाः सीबीआइ-सङ्घस्य विषये तस्य विश्वासः नास्ति ।सपानेता रामगोपाल यादवः अपि भाजपाशासितराज्येषु "प्रचण्डभ्रष्टाचारस्य" आरोपं कृतवान् । ये जनाः योग्याः न सन्ति ते भोजनार्थं अन्त्योदय अन्नयोजना इत्यादिभ्यः योजनाभ्यः लाभं गृह्णन्ति।

पाइपजलस्य विषये हरगृहनलयोजना लक्ष्यात् दूरम् अस्ति इति सः दावान् अकरोत्।

"जलशक्तिमन्त्रालयेन लक्षशः कोटिरूप्यकाणि व्ययितानि, तदपि ५ प्रतिशतेषु गृहेषु अपि नलजलं न प्राप्तम्" इति सः दावान् कृत्वा धनं कुत्र गतं इति चिन्तितवान्शिवसेना-संस्थायाः संजय राउतः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी काङ्ग्रेस-मुक्त-राष्ट्रस्य कामनाम् अकरोत्, परन्तु देशस्य जनाः भाजपायाः बहुमतं हृतवन्तः।