नवीदिल्ली, राष्ट्रियहरितन्यायाधिकरणेन सर्वेषां राज्यप्रदूषणनियन्त्रणमण्डलानां प्रदूषणनियन्त्रणसमितीनां च सदस्यसचिवानां (केन्द्रीयप्रदेशेषु) शपथपत्रं दातुं निर्देशः दत्तः यत् बहूनां स्वीकृतानि पदस्थानानि किमर्थं रिक्तानि इति व्याख्यायते।

देशे सर्वत्र प्रायः ५० प्रतिशतं पदं रिक्तं भवति इति अवलोक्य ग्रीनपैनलेन उक्तं यत्, "एतादृशं विशालं रिक्तस्थानं (पर्यावरणस्य) अधिनियमानाम् नियमानाञ्च अनुचितप्रवर्तनस्य प्रमुखकारणेषु अन्यतमम् अस्ति।

न्यायाधिकरणं राज्यप्रदूषणनियन्त्रणमण्डलानां प्रदूषणनियन्त्रणसमितेः च आधारभूतसंरचनानां, संसाधनानाम्, क्षमतायाः च विषये एकं प्रकरणं श्रुत्वा आसीत्, यत् कर्मचारिणां अपर्याप्तस्वीकृतशक्तिः, विशेषतः टेक्निकापदेषु रिक्तस्थानानि च सहितं अनेककारणानि प्रभावितानि सन्ति। उच्चसंख्या युक्ता।

न्यायाधिकरणस्य पूर्वादेशस्य अनन्तरं केन्द्रीयप्रदूषणनियन्त्रणमण्डलस्य (सीपीसीबी) प्रतिवेदनस्य संज्ञानं गृहीत्वा राष्ट्रियहरिद्राचार्यस्य अध्यक्षस्य न्यायाधीशप्रकाशश्रीवास्तवस्य पीठिकायां उक्तं यत् एतेन "अतिगम्भीरस्थितिः" दृश्यते।

“अस्माभिः ज्ञातं यत् कर्मचारिणां स्वीकृतबलस्य कस्यापि नियुक्तिः न कृता अस्ति तथा च राज्यप्रदूषणनियन्त्रणमण्डलेषु प्रदूषणनियन्त्रणसमितेषु च पदाः रिक्ताः सन्ति, येन पर्यावरणविषयेषु राज्यस्तरस्य नियामकतन्त्रं प्रभावितं भवति।न्याय्यः अरुकुमारत्यागीः च विशेषज्ञ सदस्यः ए सेन्थिल वेलः अवदत्।

प्रतिवेदनस्य संज्ञानं गृहीत्वा न्यायाधिकरणेन उक्तं यत्, "प्रायः ५० प्रतिशतं पदं रिक्तम् अस्ति। बिहार-झारखण्डे, दमन-दीउ-केन्द्रशासितक्षेत्रे च अधिकतमं पदं रिक्तम् अस्ति। एतादृशी विशालं रिक्तस्थानं अनुचितं कार्यान्वयनस्य प्रमुखकारणेषु अन्यतमम् अस्ति।" the Acts" इति । नियम।,

तया उक्तं यत् समितिषु बोर्डेषु च १०९१ अनुबन्धकर्मचारिणः सन्ति, येषु १४६, ४५० च क्रमशः तकनीकीवैज्ञानिकपृष्ठभूमितः सन्ति।

"यदि एतादृशान् कर्मचारिणः अनुबन्धेन ग्रहीतुं शक्यन्ते तर्हि नियमितरूपेण नियुक्तिः किमर्थं न कर्तुं शक्यते?" न्यायाधिकरणेन एप्रिलमासस्य १२ दिनाङ्के पारितेन आदेशेन पृष्टम्।

राज्यप्रदूषणनियन्त्रणमण्डलस्य प्रदूषणनियन्त्रणसमितेः प्रयोगशालासु समुचितसुविधानां, आधारभूतसंरचनानां च अभावः अपि तया अवलोकितः ।

"१९० प्रयोगशालासु केवलं १४ प्रयोगशालाः पर्यावरणसंरक्षणकानूनस्य (EPA) अन्तर्गतं पर्यावरणप्रयोगशालारूपेण मान्यतां प्राप्नुवन्ति। अपि च, केवलं परीक्षणं मापनप्रयोगशालानां कृते राष्ट्रियमान्यतामण्डलं (४८ प्रयोगशालासु NABL प्रमाणीकरणं) एव किमपि अर्थं धारयति। न यावत् ते क part of it.th environmental laboratory” इति न्यायाधिकरणेन उक्तम्।

"सीपीसीबी-सङ्घस्य कृते कर्मचारिणां संख्या, प्रशासनिक-तकनीकी-पदानां अनुपातः, पर्यावरण-प्रयोगशालाः, निगरानीय-जालस्य च विवरणं न दत्तम्" इति अहं अवदम्।

प्रतिवेदनानुसारं जननआयस्य अपेक्षया औसतव्ययः बहु न्यूनः भवति ।

“अतः वयं सर्वेषां राज्यप्रदूषणनियन्त्रणमण्डलानां प्रदूषणनियन्त्रणसमितीनां च सदस्यसचिवानां निर्देशं दद्मः यत् ते अद्यतः षट् सप्ताहाभ्यन्तरे सदस्यसचिवस्य सीपीसीबी इत्यस्य समक्षं शपथपत्रं दाखिलं कुर्वन्तु, अद्यपर्यन्तं सम्पूर्णा क्षमता नियुक्तिः किमर्थं न कृता इति प्रकटयति कृतं तथा च किमर्थं बहवः स्वीकृताः पदाः रिक्ताः सन्ति तथा च प्रयोगशालासु रिक्तपदानि पूरितानि भविष्यन्ति, आवश्यकानि आधारभूतसंरचना च निर्मिताः भविष्यन्ति इति समयसूची अपि,'' न्यायाधिकरणेन उक्तम्।पैनलेन २९ जुलैपर्यन्तं अग्रे कार्यवाहीयै विषयः स्थापितः .