चन्द्रशेखरः थरूरस्य उपरि आरोपं कृतवान् यत् सः प्रमुखमतदातानां प्रभावशालिनां च जनानां घूसप्रदानस्य विषये मिथ्या भ्रामकसूचनाः प्रसारितवान् यथा ईसाई-परिषद्-पुरोहिताः।

केरल-नगरस्य '२४ न्यूज' इति वार्ता-सङ्गठनेन टी-साक्षात्कारे शशि-थरूर्-इत्यनेन कृतानां आरोपानाम् उपरि सः "आघातं" प्रकटितवान् अस्ति ।

सूचनायां लिखितम् आसीत् यत् – “भवता, अस्माकं ग्राहक राजीवचन्द्रशेखरस्य विरुद्धं सूचनां, 06.04.2024 दिनाङ्कस्य aforesai news channel इत्यत्र भवद्भिः उन्मत्ताः सर्वे आरोपाः, अपमानाः च तत्क्षणमेव निवृत्ताः भवन्तु। भवद्भिः कृतानां निराधारानाम् आरोपानाम् आक्षेपाणां च विषये मुद्रित-इलेक्ट्रॉनिक-माध्यमेन तस्य सन्तुष्टये ou ग्राहकं प्रति निःशर्तं सार्वजनिकक्षमायाचनां निविदां कुर्वन्तु तथा च भविष्ये एतादृशेषु क्रियाकलापेषु लिप्तं त्यजन्तु।”.

कानूनीसूचने इदमपि उक्तं यत् थरूरः राजीवचन्द्रशेखरस्य "हानिकारकं कर्तुं अभिप्रायेन" एतानि वचनानि दत्तवान्।

एतत् बोधयति यत् कथं एतादृशैः मानहानिकारकवक्तव्यैः तिरुवनन्तपुरमस्य सम्पूर्णं ईसाईसमुदायं तस्य नेतारं च नगद-मतदान-क्रियाकलापयोः आरोपं कृत्वा हानिः कृतः अनादरः च कृतः, 24 घण्टानां अन्तः सार्वजनिकक्षमायाचनस्य आग्रहं अधिकं प्रकाशयति।

कानूनीसूचनायां अग्रे उक्तं यत् – “इदं गृहीतं यत् भवान् (शशि थरूर् इत्यनेन एते आरोपाः कल्पयित्वा तिरुवनन्तपुरे मतदातान् प्रभावितं कर्तुं प्रसारितवन्तः।