जयपुर (राजस्थान) [भारत], राजस्थानस्य मुख्यमन्त्री भजनलालशर्मा सोमवासरे राज्यस्य पूर्वमुख्यमन्त्री तथा वरिष्ठकाङ्ग्रेसनेता अशोकगहलोतस्य कल्याणस्य विषये पृच्छितुं तस्य भ्रमणं कृतवान्।

'X' इति स्थानं गृहीत्वा शर्मा लिखितवान् यत्, "अद्य राज्यस्य पूर्वमुख्यमन्त्री @ashokgehlot51 अस्वस्थतायाः कारणात् अहं तस्य निवासस्थानं गत्वा तस्य कल्याणस्य विषये पृष्टवान्। अहं तस्य शीघ्रं स्वस्थतां प्राप्तुं ईश्वरं प्रार्थयामि।

गहलोट् इत्यस्य वैद्यैः सम्पूर्णं शय्याश्रयस्य सल्लाहः दत्तः यतः सः स्खलितचक्रस्य विषयं गच्छति।

इदानीं काङ्ग्रेसनेता अपि स्वस्य 'X'-हन्डलं गृहीतवान् यत् "अद्य श्री भजनलालशर्मा मम कल्याणस्य विषये पृच्छितुं मम निवासस्थानं आगतः" इति।

अशोकगहलोतः पूर्वं लोकसभानिर्वाचनकाले चक्रचालकेन दृष्टः आसीत्।

स्खलितचक्रस्य मुद्देः कारणात् तस्य कतिपयानि निर्वाचनसभाः रद्दाः कर्तव्याः आसन् ।

ततः पूर्वं काङ्ग्रेसनेता राजस्थानस्य पूर्व उपसीएम सचिन पायलटः अपि गहलोट् इत्यस्य शीघ्रं स्वस्थतायाः कामनाम् अकरोत्।

"राजस्थानस्य पूर्वमुख्यमन्त्री श्री अशोकगहलोतजी इत्यस्य अस्वस्थतायाः वार्ता मम प्राप्ता अस्ति। भवतः शीघ्रं स्वस्थतां प्राप्तुं ईश्वरं प्रार्थयामि" इति पायलटः उक्तवान् आसीत्।