जयपुर, राजस्थानपुलिसः मंगलवासरे स्वस्य कर्मचारिणः चेतावनीम् अददात् यत् यदि ते सामाजिकमाध्यमेषु एतादृशानि विडियो, रीलानि वा कथानि पोस्ट् कुर्वन्ति ये पुलिसकार्येन सह सम्बद्धाः न सन्ति किन्तु वर्दीधारिणः दर्शयन्ति।

अस्मिन् विषये राजस्थानस्य पुलिसमहानिदेशक यूआर साहू इत्यनेन सर्वेषां त्रिमण्डलानां पुलिसाधिकारिभ्यः निर्देशाः दत्ताः सन्ति।

साहुः अवदत् यत् पुलिसकर्मचारिणः स्वस्य विडियो, रील्, कथाः च वर्दीधारिणः पोस्ट् अथवा अपलोड् करणं नियमविरुद्धं भवति येषां नीतिकार्यस्य सह कोऽपि सम्बन्धः नास्ति।

एतेन विभागस्य गौरवस्य प्रतिबिम्बस्य च प्रतिकूलप्रभावः भवति इति ह अवदत्।

नियन्त्रणाधिकारिणा एतादृशपदस्थानानि स्थापयन्तः कर्मचारिणां विरुद्धं कठोरकार्याणि सुनिश्चितव्यानि इति सः अवदत्।

साहुः राज्यस्य सर्वेभ्यः पुलिस अधीक्षकेभ्यः, सेनापतिभ्यः, अन्येभ्यः च पुलिस-अधिकारिभ्यः निर्देशं दत्तवान् यत् भविष्ये कोऽपि पुलिस-कर्मचारिणः "सोशल-मीडिया-मञ्चेषु पुलिस-सम्बद्धस्य कार्यस्य अतिरिक्तं एकप्रकारस्य विडियो, रील-कथा" न प्रकाशयेत्

"पुलिसवर्दी जनप्रति प्रतिबद्धतायाः, समर्पणस्य, उत्तरदायित्वस्य च प्रतीकम् अस्ति। अस्माभिः तस्य उपयोगं कुर्वन् अत्यन्तं सावधानी, गम्भीरता च ग्रहीतव्या।"

वर्दीयां अनुचितसामग्रीप्रसारणं न केवलं अनुशासनस्य चिह्नं भवति, अपितु जनसमूहस्य विश्वासं अपि क्षीणं करोति" इति सः निर्देशेषु अवदत्।