शनिवासरे प्रातः सार्धसप्तवादने यतेन्द्र (१६) इति परिचितः मृतः विद्यालयं प्राप्तवान् परन्तु कक्षायां प्रवेशात् पूर्वमेव गलियारे पतितः।

तत्क्षणमेव विद्यालयप्रशासनेन यतेन्द्रं समीपस्थं चिकित्सालयं गतं यत्र चिकित्सायाम् एव तस्य मृत्युः अभवत् ।

वृत्तनिरीक्षकः प्रेमचन्दः अवदत् यत्, "पण्डितपुरामार्गे निजविद्यालये अध्ययनं कुर्वन् भूपेन्द्रोपाध्यायस्य पुत्रः यतेन्द्रः शनिवासरे प्रातः सहसा बेहोशः अभवत्। विद्यालयस्य कर्मचारिणः तं बन्दिकुईसरकारीचिकित्सालये नीतवन्तः वैद्याः १० मिनिट् यावत् चिकित्सां कृत्वा मृतं घोषितवन्तः। वैद्यानाम् मते हृदयविफलतायाः कारणेन यतेन्द्रस्य मृत्युः अभवत्” इति ।

यथा समाचाराः सन्ति, यतेन्द्रस्य हृदये बाल्यकालात् एव छिद्रं आसीत् यस्य चिकित्सां कुर्वन् आसीत् ।

"मृतकस्य परिवारः मृत्योः परीक्षणं कर्तुं न अस्वीकृतवान्। वैद्यस्य वक्तव्यं यतेन्द्रस्य चिकित्सा-इतिहासं च दृष्ट्वा पुलिसैः अस्मिन् विषये किमपि प्रकरणं न दाखिलम्। परिवारः अन्तिमसंस्कारं कर्तुं अलवरस्य नरवासस्थे स्वपैतृकग्रामं प्रति प्रस्थितवान् अस्ति ."

मृतस्य पिता भूपेन्द्र उपाध्यायः अवदत्- "यातेन्द्रः शुक्रवासरे एव १६ वर्षीयः अभवत् । सः स्वविद्यालयस्य सहचरानाम् मध्ये टॉफी अपि वितरितवान्, गृहे च केकं च कटितवान् । सः परिवारजनैः सह छायाचित्रं अपि गृहीतवान् । परन्तु कालस्य सुखम् अद्य दुःखे परिणतम् अस्ति।" " " .