जयपुर, राजस्थानस्य अजमेरनगरे नाबालिगस्य बलात्कारस्य, तस्याः धनस्य उत्थानस्य च आरोपेण षट् पुरुषाः गृहीताः, एकः किशोरः च निरुद्धः इति सोमवासरे पुलिसैः उक्तम्।

मे ३१ दिनाङ्के अस्मिन् विषये प्रकरणं पञ्जीकृतम् । रविवासरे मुख्याभियुक्तः इरफानसहिताः द्वौ जनाः गृहीतौ, एकः किशोरः च निरुद्धः इति एसपी देवेन्द्रविष्णोई अवदत्।

सर्कल अधिकारी (उत्तर) तथा अन्वेषण अधिकारी रुद्रप्रकाश शर्मा इत्यनेन उक्तं यत् अद्य अन्ये चत्वारः जनाः गृहीताः।

अभियुक्तः दिसम्बरमासे सामाजिकमाध्यमेन एकया नाबालिकायाः ​​बालिकायाः ​​मित्रतां कृतवान्। सः तस्याः इन्स्टाग्राम-ID इत्यस्य गुप्तशब्दं अन्विष्य बालिकायाः ​​मित्रेभ्यः सन्देशान् प्रेषितवान्, तस्याः छायाचित्रं च रूपान्तरितवान् इति सः अवदत्।

इरफानः तस्याः बलात्कारं कृत्वा ब्लैकमेलं कृतवान् । अपराधः त्रयः चत्वारि मासाः यावत् अचलत् । पश्चात् सः बालिकायाः ​​धनं ग्रहीतुं आरब्धवान् इति शर्मा अवदत्, अन्ये आरोपिणः तस्य सहकारिणः आसन्, तेषां भूमिकायाः ​​परीक्षणं क्रियते इति च अवदत्।

एसपी विष्णोई इत्यनेन उक्तं यत् पीडितायाः पिता बालिका धनं चोरयति इति अवलोकितवान् तदनन्तरं सः तां प्रश्नं कृतवान् तदा विषयः प्रकाशं प्राप्तवान्।

अजमेरस्य आईजी लता मनोजकुमारः एस.आइ.टी.

इदानीं भाजपा सपाकार्यालये विरोधं कृत्वा अभियुक्तानां विरुद्धं कठोरकार्याणां आग्रहं कृतवती।

भाजपा जिलाध्यक्ष रमेश सोनी इत्यनेन उक्तं यत् १९९२ तमे वर्षे यौन-ब्लैकमेल-घोटाले इव इन्डेण्ट्-इत्यस्य पुनरावृत्तिः न भवति यस्मिन् अनेकेषां बालिकानां बलात्कारः ब्लैकमेलः च अभवत् इति सुनिश्चित्य विषयस्य विस्तरेण अन्वेषणं करणीयम्।

अजमेरनगरपालिकायाः ​​उपमेयरः नीरजजैनः अवदत् यत् प्राथमिकीपत्रे नामाङ्कितानां अतिरिक्तं अन्ये कति आरोपिणः अस्मिन् विषये सम्बद्धाः इति ज्ञातुं पुलिसेन अन्वेषणस्य व्याप्तिः विस्तारणीया।

"१९९२ तमे वर्षे अपि बहवः बालिकाः फसन्ति स्म। तेषां बलात्कारः, ब्लैकमेलः च अभवत्" इति सः अवदत्।