जयपुरस्य राजस्थानस्य राज्यपालः कलराजमिश्रः शनिवासरे अवदत् यत् छात्रैः स्वशिक्षायाः उपयोगः देशस्य समाजस्य च उत्थानार्थं करणीयः।

जोधपुरे डिजाइन-विकास-संस्थायाः तृतीय-दीक्षान्तसमारोहं सम्बोधयन् सः पादपरिधान-निर्माणे नवीनतां स्वीकृत्य उत्पादानाम् निर्यातं च कृत्वा अर्थव्यवस्थां सुदृढं कर्तुं अपि आह्वानं कृतवान्

उद्यमशीलताविकासः अत्यावश्यकः इति वदन् राज्यपालः नूतनपीढीं रोजगारार्थिनः न तु रोजगारसृजकाः भवितुम् आग्रहं कृतवान्।

सः नूतनराष्ट्रीयशिक्षानीति-२०२० इत्यस्य आलोके पाठ्यक्रमस्य अद्यतनीकरणे अपि बलं दत्तवान्।

संस्थायाः मुख्य उद्देश्यं शिक्षायाः सह हस्तशिल्पकौशलस्य प्रवर्धनम् अस्ति । मिश्रः अवदत् यत् सम्पूर्णे विश्वे पादपरिधानस्य, फैशन-उद्योगस्य च तीव्रवृद्धिं मनसि कृत्वा संस्था अस्य क्षेत्रस्य भविष्यस्य दिशां निर्धारयिष्यति।

सः संस्थायाः कुशलनिर्मातृणां निर्माणार्थम् अपि आह्वानं कृतवान् ।

मिश्रः अवदत् यत् अस्मिन् क्षेत्रे भारतं अग्रणीं कर्तुं सर्वैः प्रयत्नाः करणीयाः।

सः अवदत् यत् संस्थायाः एथलेटिक-अ-एथ्लीट्-पादपरिधानस्य श्रेणी-वार-माङ्गस्य अध्ययनं करणीयम्, उत्पादानाम् विकासाय नवीनतायाः, नूतन-तकनीकी-शिक्षणस्य च प्रबन्धनं करणीयम्।