कोटा (राजस्थान) देशनिर्मितपिस्तौलेन रीलं निर्माय २२ वर्षीयस्य पुरुषस्य मृत्योः एकदिनानन्तरं द्वौ अभियुक्तौ प्रश्नार्थं निरुद्धौ इति गुरुवासरे पुलिसैः उक्तम्।

पीडितेः पिता रोदुलालः आरोपितवान् यत् तस्य पुत्रस्य मित्रद्वयं अजसाल्वी बालकः च यशवन्तनगरस्य वधार्थं षड्यंत्रं कृतवन्तौ इति पुलिसैः उक्तम्।

बुधवासरे महावीरनगरविस्तारस्य महर्षिगौतमभवनस्य समीपे ते दुकाने देशनिर्मितपिस्तौलेन विडियो शूटिंग् कुर्वन् यशवन्तनगरस्य वक्षसि गोलस्य चोटः अभवत् तदा एषः विषयः प्रकाशितः। सः तत्क्षणमेव न्यू मेडिकल कॉलेज हॉस्पिटलं गतः यत्र सः चोटैः मृतः इति पुलिसैः उक्तम्।

संवाददातृभिः सह वार्तालापं कुर्वन् रोदुलालः अवदत् यत् यथा सः स्वपुत्रस्य भिडियो दृष्टवान्, एकः बालकः बन्दुकं लोड् कृत्वा नगरस्य वक्षसि गोली मारितवान् यदा अजयः समीपे एव स्थितवान् आसीत्।

सः अपि अवदत् यत् अजयः कतिपयदिनानि पूर्वं कोटातः नगरम् झालावरम् आनयत्, तस्य वधार्थं षड्यंत्रं कृतवान्।

रोदुलालस्य शिकायतया आधारेण अजय सालवी इत्यस्य बालकस्य च विरुद्धं भारतीयदण्डसंहितायां धारा ३० (हत्या) अन्तर्गतं प्रकरणं पंजीकृतम् इति पुलिस उपअधीक्षकः मनीषशर्मा अवदत्।

पुलिसेन मृत्योः परीक्षणं कृत्वा शवः परिवाराय समर्पितः आरोपितद्वयं प्रश्नार्थं आनयितम्, अग्रे अन्वेषणं च प्रचलति इति एसएचओ महेन्द्रमारुः अवदत्।