विगत २४ घण्टेषु अग्निशामकविभागस्य षट् सहितं १४ दलाः विभिन्नेषु क्षेत्रेषु सम्यक् जाँचं कृतवन्तः।

"एतेषां निरीक्षणानाम् अनन्तरं महत्त्वपूर्णाः कार्यवाहीः कृताः। एसएसजी-अस्पताले नूतन-तकनीकी-भवनं पुस्तकालयं च सुरक्षा-उल्लङ्घनानां विषये आधिकारिक-सूचनाः प्राप्तवन्तः। तदतिरिक्तं बहु-सुरक्षा-मानकानां पूर्तये असफलतायाः कारणात् मदार-बाजारस्य मुद्रणं कृतम् अस्ति" इति सूत्रेषु उक्तम्।

"उत्तरक्षेत्रे विक्ट्री बिल्डिंग्, कुणाल सॉलिसिटर्स्, वर्मागैस् प्राइवेट् लिमिटेड् इत्यादीनि उल्लेखनीयप्रतिष्ठानानि निरीक्षितेषु नवस्थानेषु अन्यतमानि आसन्, येषां सर्वेषां अनुपालनस्य सूचना जारीकृता अस्ति। पश्चिमक्षेत्रे निरीक्षितेषु षट् यूनिटेषु द्वयोः सूचनाः प्राप्ताः, पुष्पम-अस्पतालः, माही-ब्यूटी-पार्लर-सहिताः चत्वारि सम्पत्तिः च सीलबद्धाः आसन्" इति सूत्रेषु उक्तम्।

प्रारम्भिकसूचनाभिः दक्षिणक्षेत्रे कठोरकार्याणि आगतानि, यत्र सुरक्षाभङ्गस्य कारणेन विथलेशचिकित्सालये, मधनटिम्बरमार्टे च सीलीकरणं कृतम् समग्रतया नगरपालिकायाः ​​अस्मिन् विस्तृते सुरक्षादमनकाले ११ संस्थाभ्यः सूचनाः जारीकृताः, षट् यूनिट् च सीलीकरणं कृतम् ।

अपि च, अग्निशामकविभागस्य समर्पितेन दलेन २० स्थानानां निरीक्षणं कृतम्, यस्य परिणामेण नगरे सर्वत्र मॉल, अस्पताल, होटेल्, शैक्षणिकसंस्थाः च समाविष्टाः विविधप्रतिष्ठानेषु बी-१० सूचनाः प्रेषिताः