मुम्बई, शिवसेना (यूबीटी) नेता संजय राउत गुरुवासरे भाजपा वरिष्ठनेता महाराष्ट्रस्य उपमुख्यमन्त्री देवेन्द्र फडणवीस् इत्यस्य उपरि आघातं कृत्वा महाराष्ट्रराजनीत्यां "खलनायकः" इति उक्तवान्, अनेकेषां परिवारानां विनाशं कृत्वा राजनैतिकप्रतिशोधस्य आश्रयं गृह्णाति इति आरोपं कृतवान्।

राज्ये भाजपायाः लोकसभासीटगणना २३ तः ९ यावत् न्यूनीभूता ततः परं फडणविस् इत्यनेन उपसीएमपदात् पदत्यागस्य प्रस्तावस्य एकदिनानन्तरं राउतस्य एतत् वचनं कृतम्, तथा च सः विधानसभायाः पूर्वं दलस्य कृते "पूर्णकालिकं" कार्यं कर्तुम् इच्छति इति उक्तवान् अस्मिन् वर्षे अन्ते निर्वाचनं भविष्यति।

राउतः अपि प्रतिपादितवान् यत् यदि नरेन्द्रमोदी तृतीयवारं "बलात्" प्रधानमन्त्री भवितुम् प्रयतते तर्हि तस्य सर्वकारः न स्थास्यति, आरएसएसः विकल्पं अन्वेष्टुं कार्यं कुर्वन् अस्ति इति।

दिल्लीनगरे पत्रकारैः सह वार्तालापं कुर्वन् राज्यसभासदस्यः अवदत् यत्, "महाराष्ट्रराजनीत्यां यदि कोऽपि खलनायकः अस्ति तर्हि सः देवेन्द्रफडणवीसः एव। लोकसभानिर्वाचने भाजपायाः ड्रबिंग् देवेन्द्रफडणवीसस्य कारणेन अस्ति।

फदनवीस् इत्यनेन बहवः परिवाराः नष्टाः, राजनैतिकप्रतिशोधस्य आश्रयः च कृतः इति सः आरोपं कृतवान् ।

राउतः अपि आरोपितवान् यत् २०१४ तमे वर्षे २०१९ तमे वर्षे च लोकसभानिर्वाचने भाजपायाः क्रूरबहुमतं प्राप्तस्य अनन्तरं मोदी-अमितशाह-योः राष्ट्रीयस्वयंसेवक-सङ्घस्य दासत्वं कर्तुं प्रयत्नः कृतः, परन्तु अधुना संघस्य स्थितिः अस्ति यत् ते निर्णयं कृत्वा मोदीं गृहं प्रेषयितुं शक्नुवन्ति।

"यदि मोदी बलात् सर्वकारस्य निर्माणं कर्तुं प्रयतते तर्हि तत् न स्थास्यति। अहं विश्वासेन वक्तुं शक्नोमि। मोदी दलस्य अन्तः विरोधस्य सम्मुखीभवति। मम सूचना अस्ति यत् संघस्य शीर्षनेतृत्वं विकल्पं अन्वेष्टुं कार्यं करोति" इति राउतः दावान् अकरोत्।

सः अवदत् यत् २०२४ तमे वर्षे लोकसभानिर्वाचने मोदी "पराजितः" इति कारणतः प्रधानमन्त्री भवितुम् न शक्नोति।

"निर्वाचनं तस्य अधीनं युद्धं कृतम्, तस्य (भाजपा) बहुमतं न प्राप्तम्। अग्रिमः सर्वकारः बैसाखीसाहाय्येन निर्मितः भविष्यति" इति सेना-नेता अजोडत्।

महाराष्ट्रे महायुतिगठबन्धने – भाजपा, शिवसेना (एकनाथ शिण्डे नेतृत्वे) राकांपा (अजित पवार नेतृत्वे) च ​​१७ लोकसभासीटानि प्राप्तवन्तः, महाविकासाघाडी च काङ्ग्रेस, शिवसेना (उद्धव बालासाहेब ठाकरे) तथा एनसीपी ( शरदचन्द्र पवार) ने कुल 48 सीटों में 30 सीटें सुरक्षित किया।

काङ्ग्रेसपक्षस्य १३ सीटाः, शिवसेना (यूबीटी) ९, राकांपा (शरदचन्द्रपवार) ८ सीटाः च प्राप्ताः ।

भाजपा नव आसनानि, शिवसेना सप्त आसनानि, राकांपा केवलं एकं सीटं च प्राप्य महायुतिः १७ आसनानि प्राप्तवान्।