नवीदिल्ली, पूर्वकप्तानः अशगर अफगानः बुधवासरे रशीदखानस्य "प्रतियोगितायाः कप्तानः" इति प्रशंसाम् अकरोत्, अफगानिस्तानस्य प्रचलति टी-२० विश्वकपस्य अभूतपूर्वसफलतायाः कारणं विश्वस्य अन्तर्राष्ट्रीयक्रिकेट्-क्रीडासु, लीगेषु च कठिनविकेट्-विकेटानाम् संपर्कात् खिलाडयः इति अवदत्

अफगानिस्तानदेशः मंगलवासरे बाङ्गलादेशस्य विरुद्धं विजयं प्राप्य प्रथमवारं टी-२० विश्वकपस्य सेमीफाइनल्-क्रीडायाः योग्यतां प्राप्य इतिहासस्य पटकथां कृतवान् । कलहग्रस्तराष्ट्रस्य खिलाडयः सनसनीभूताः अभवन् यतः ते समूहपदे न्यूजीलैण्डदेशं अपि पराजितवन्तः ततः सुपर ८ चरणे आस्ट्रेलियादेशं पराजितवन्तः।

"अहं मन्ये रशीदः प्रतियोगितायाः कप्तानः अभवत्। सः उदाहरणेन नेतृत्वं कृतवान्। सः प्रेरणादायकः कप्तानः, कन्दुकेन सह मैच-विजेता, बल्लेन सह च अतीव प्रभावी अभवत्" इति अश्गरः, यः ५२ टी-२०-क्रीडासु ४२ विजयं प्राप्तवान् यत् अफगानिस्तानदेशः तस्य नेतृत्वे स्पर्धां कृतवान् इति विचारान् अवदत्।

"सर्वतोऽपि महत्त्वपूर्णं यत् सः स्वक्रीडकानां उत्तमं प्राप्तुं समर्थः अभवत्। अफगानिस्तानस्य सेमीफाइनल्-पर्यन्तं गन्तुं च एतत् एकं प्रमुखं कारणं जातम्। यदा अहं २०१७ तमे वर्षे अफगानिस्तान-दलस्य कप्तानः आसम् तदा सः उपकप्तानः आसीत् तथा च तदा अपि सः नेतृत्वकौशलं दर्शितवान्” इति ।

अधुना गुरुवासरे त्रिनिदाद्-देशस्य तारौबा-नगरे प्रथमे सेमीफाइनल्-क्रीडायां दक्षिण-आफ्रिका-विरुद्धं अफगानिस्तान-क्रीडाङ्गणं भविष्यति ।

"यदि भवान् मां पृच्छति, किं प्रथमक्रमाङ्कस्य कारणं (अफगानिस्तानस्य सफलतायाः पृष्ठतः) अभवत्, तर्हि अहं वदामि यत् अस्य दलस्य वर्षभरि सम्पूर्णे विश्वे अन्तर्राष्ट्रीयक्रिकेट्-टी-२०-लीग्-क्रीडायाः सम्पर्कः अभवत्" इति सः अवदत्

"ते अतीव कठिनविकेट्-क्रीडासु क्रीडन्ति स्म, तस्मात् तेभ्यः अमेरिका-कैरिबियन-देशयोः कठिनविकेटैः सह निवारणार्थं ज्ञानं, अनुभवं, तान्त्रिकं ज्ञानं च प्राप्तम्।"

२०१८ तमे वर्षे भारतविरुद्धे उद्घाटनपरीक्षायां अफगानिस्तानस्य कप्तानत्वेन २०१९ तमे वर्षे आयर्लैण्डविरुद्धे प्रथमपरीक्षाविजयस्य च कप्तानत्वेन अस्घरेन रहमानुल्लाहगुरबाजस्य इब्राहिमजाद्रानस्य च उद्घाटनयुगलस्य प्रशंसायाः ढेरः कृतः यत् सः प्रतियोगितायां अफगानिस्तानस्य सफलतायां महत्त्वपूर्णां भूमिकां निर्वहति।

"ते अधिकतमं रनस्य संख्यां कृत्वा प्रतियोगितायाः सर्वाधिकं सफलं उद्घाटनयुगलं भवति। गुरबाज् यदा प्रमुखः रन-स्कोररः अस्ति, तदा ज़द्रान् ३ स्थाने (सूचौ) अस्ति।

"अपि च, ते अफगानिस्तानस्य सदैव एकं रोलिकिंग् आरम्भं दत्तवन्तः यत् दलस्य भयंकरं कुलम् पोस्ट् कर्तुं वा कठोरलक्ष्याणि अनुसरणं कर्तुं वा सहायतां कर्तुं शक्नुवन्ति" इति सः अवलोकितवान्।

अफगानिस्तानस्य त्रयः गेन्दबाजाः शीर्षपञ्चविकेटग्राहकसूचौ स्थापिताः सन्ति, यत्र तेजस्वी फजलहाक फारूकी १७ विकेटैः चार्टे अग्रणी अस्ति। रशीदखानः १५ विकेटैः सह त्रीणि स्थाने अस्ति, नवीन उल हकः १३ विकेटैः सह ५ स्थाने अस्ति ।

"फारूकी, नवीनः, रशीदः च मिलित्वा ४५ विकेट् गृहीतवन्तौ। एतत् आश्चर्यजनकम् अस्ति। बल्लेबाजी-गेन्दबाजी-चार्ट्-मध्ये अफगानिस्तान-देशस्य वर्चस्वम् अस्ति। ते निर्णायकसमये महत्त्वपूर्णानि विकेट्-आदयः प्राप्नुवन्ति, ते च गेम-चेन्जराः अभवन्।"

"नूर अहमदः अपि एकः घटना अभवत्। एतत् दलं अतीव खतरनाकं दृश्यते, अधिकानि विजयानि आकर्षयितुं विश्वं स्तब्धं कर्तुं च क्षमता अस्ति" इति सः हस्ताक्षरं कृतवान्।