कोलकाता, रवाण्डादेशः भारतात् कृषिपर्यटनवित्तीयसेवा, खननक्षेत्रेषु निवेशं याचते इति तस्य पूर्वाफ्रिकादेशस्य उच्चायुक्ता जैक्लिन् मुकाङ्गिरा शुक्रवासरे अवदत्।

अत्र ICC-सत्रे वदन्त्याः सा अवदत् यत् रवाण्डा-देशः स्वदेशे सुविधाः स्थापयित्वा अनेकाः भारतीयकम्पनयः सुरक्षितं अनुकूलं च निवेशवातावरणं प्रदाति।

मुकाङ्गिरा इत्यनेन उक्तं यत् रवाण्डा निवेशानां कृते राजनैतिक-आर्थिक-सामाजिक-परिवर्तनस्य दृढं आधारं प्रददाति।

सा अवदत् यत्, "रवाण्डा इदानीं सर्वाधिकं सुरक्षितं स्थानं (निवेशानां कृते) अस्ति, आफ्रिकादेशस्य द्रुततरं वर्धमानानाम् अर्थव्यवस्थासु अन्यतमम् अस्ति ।

आफ्रिकादेशे MICE इत्यस्य कृते रवाण्डादेशः अपि प्राधान्यं गन्तव्यस्थानम् इति सा अवदत्।

मुकाङ्गिरा अवदत् यत् रवाण्डादेशे निवेशार्थं सर्वकारः अतीव उत्तमं प्रोत्साहनं प्रदाति तथा च शेयर् हस्तांतरणे पूंजीलाभस्य छूटः दीयते।

कोलकातानगरे रवाण्डादेशस्य मानदवाणिज्यदूतः रुद्रचटर्जी इत्यनेन उक्तं यत् पूर्वाफ्रिकादेशे निवेशः अतीव लाभप्रदः अस्ति।

"लुक्स्मी चायस्य राजस्वस्य लाभस्य च महत्त्वपूर्णः भागः रवाण्डादेशे तस्य चायक्षेत्रेभ्यः आगच्छति" इति सः अवदत् ।

लुक्समी टी इत्यनेन रवाण्डादेशे त्रीणि चायक्षेत्राणि क्रीत्वा सप्तवर्षपूर्वं तत्र कार्यं आरब्धम् इति कम्पनीयाः एमडी अपि चटर्जी अवदत्। dc NN