नवीदिल्ली, राष्ट्रियपुरस्कारविजेता चलच्चित्रं "७७७ चार्ली" i जापानं २८ जून दिनाङ्के प्रदर्शितं भविष्यति इति निर्मातारः घोषितवन्तः।

किरणराज के इत्यनेन निर्देशितं रक्षा शेट्टी इत्यनेन अभिनीतं "७७७ चार्ली" इत्यनेन गतवर्षे सर्वोत्तमस्य कन्नडचलच्चित्रस्य कृते bes National Film Award इति पुरस्कारः प्राप्तः । शेट्टी स्वस्य निर्माणगृहं परमवाह स्टूडियो इत्यस्य माध्यमेन अपि चलच्चित्रस्य समर्थनं कृतवान् अस्ति ।

बैनरस्य अनुसारं जापानदेशे शोचिक स्टूडियो इत्यनेन वितरितं भविष्यति, यत् सेइजिरो कोयामा इत्यस्य "हचिको मोनोगातारी" (१९८७) इत्यस्य पृष्ठतः आउटलेट् अस्ति, यत् २००९ तमे वर्षे रिचर्ड गेरे अभिनीतस्य हॉलीवुड् चलच्चित्रस्य "हाची: ए डॉग्स् टेल" इत्यस्य प्रेरणादायी अभवत्

परमवाह स्टूडियोजः "777 चार्ली" o शनिवासरे जापानप्रीमियरस्य वार्ता साझां कृतवान्।

"#777चार्ली # जापानदेशं गच्छति। पौराणिकः स्टूडियो @shochiku_movie, 'Hachi: A Dog’s Tale' इत्यादीनां लोकप्रियचलच्चित्रेषु वितरणं कृत्वा प्रसिद्धः, जापानदेशे '777 Charlie' इति वितरणं करिष्यति।

"जापानस्य बृहत्तमेषु पुरातनेषु च चलच्चित्रस्टूडियोषु एकेन सह सम्बद्धः भवितुं वास्तवमेव अस्माकं गौरवम् अस्ति। #777Charlie Japan release on 28 June 2024. @rakshitshett @Kiranraj61 @RajbShettyOMK @sangeethaSring @actorsimha @DanishSait @nobinpau #ParamvahStudios," इति पोस्ट् पठतु।

"७७७ चार्ली" २०२२ तमे वर्षे निर्मितं कन्नड-चलच्चित्रम् अस्ति यत् रक्षात् शेट्टी इत्यनेन अभिनीतः एकान्तकारखानकर्मचारिणः धर्मस्य, चार्ली इति नामकस्य स्ट्रा लैब्राडोर-कुक्कुरस्य च यात्रायाः, बंधनस्य च अनुसरणं करोति

एक्स् पोस्ट् मध्ये किरणराजः अवदत् यत् रूस, ताइवान लैटिन अमेरिका, जर्मनी, अन्येषु देशेषु अपि एतत् चलच्चित्रं प्रदर्शितं भविष्यति।

अस्मिन् चलच्चित्रे संगीतशृङ्गेरी, राज बी शेट्टी, डेनिशसैतः, बब्बसिम्हा, अनिरुद्धरायः च अभिनयम् अकरोत् ।