असमस्य जोरहाटनगरे रक्षालेखानां महानियन्त्रकस्य (सीजीडीए) अन्तर्गतस्य क्षेत्रलेखाकार्यालयस्य जोरहाट् (असम) उद्घाटनं मंगलवासरे अभवत् इति रक्षाविज्ञप्तिपत्रे उक्तम्।

रक्षाबलानाम् आवश्यकताः व्यावसायिकतायाः समर्पणस्य च उच्चतमस्तरेन पूर्यन्ते इति सुनिश्चित्य अपि एतत् सोपानम् अस्ति इति उक्तम्।

नवस्थापितकार्यालयस्य उद्घाटनं कुर्वन् रक्षालेखामहानियन्त्रिका देविका रघुवंशी केन्द्रसर्वकारस्य प्राचीनतमविभागेषु अन्यतमस्य रक्षालेखाविभागस्य ऐतिहासिकविरासतां प्रकाशितवती।

सा प्रौद्योगिकीप्रगतेः अनुकूलतायै प्रणालीगतपरिवर्तनानां कार्यान्वयनार्थं विभागस्य अग्रणीभूमिकायाः ​​उपरि बलं दत्तवती तथा च सेवानां विकसितमागधानां पूर्तये।

रघुवंशी इत्यनेन रक्षाबलेभ्यः कुशलं, सटीकं, शीघ्रं च लेखा, भुगतानं, लेखापरीक्षा, वित्तीयपरामर्शसेवा च प्रदातुं विभागस्य प्रतिबद्धतायाः पुनः पुष्टिः कृता।

सा ग्राहकसन्तुष्टेः महत्त्वं रेखांकितवती, अस्मिन् महत्त्वपूर्णदायित्वस्य निहितानाम् आव्हानानां निवारणाय विभागस्य समर्पणं च स्पष्टीकृतवती।

मुख्यालय स्पीयर कोर दीमापुर तथा मुख्यालय 41 उप क्षेत्र, जोरहाट अन्तर्गत इकाइयों तथा गठनों द्वारा गुवाहाटी स्थित मुख्य कार्यालय अथवा शिलांग स्थित क्षेत्र लेखा कार्यालय को बिल, वाउचर तथा अन्य लेखापरीक्षण योग्य दस्तावेजों को प्रेषण में रसद चुनौतियों को प्रकाशक सीजीडीए आवश्यकता पर बल दिया एतेषां यूनिट्-समूहानां उत्तमसेवायै उच्च-असम-क्षेत्रे अतिरिक्त-क्षेत्र-लेखा-कार्यालयस्य स्थापनायाः।

गुवाहाटी-नगरस्य रक्षालेखानियन्त्रकः अम्बरीश-बरमनः स्वभाषणे अवदत् यत् अस्मिन् कार्यालये आनिताः क्षमताः सम्बन्धित-इकायानां, गठनानां च परिचालन-तत्परतायां वित्तीय-सुष्ठुतायां च महत्त्वपूर्णं योगदानं दास्यन्ति |.

रक्षालेखाविभागस्य प्रयत्नानाम् प्रशंसाम् कुर्वन् GoC 41 उपक्षेत्रस्य मेजर जनरल दीपक शर्मा इत्यनेन उक्तं यत् एएओ जोरहाटस्य स्थापनायाः कारणेन न केवलं अग्रे क्षेत्रेषु स्थितानां सैनिकानाम् पर्याप्तं समर्थनं भविष्यति अपितु गहनतया अवगमनं, सहकार्यं,... वित्तीयसंसाधनानाम् निपुणं प्रबन्धनं, तस्मात् परिचालनदक्षतां महत्त्वपूर्णतया वर्धयति।

नूतनकार्यालयस्य स्थापनायाः यात्रायाः अनुसन्धानं कुर्वन् सहायकनियन्त्रकः स्पर्श वर्मा लेखापरीक्षा-भुगतानसेवानां विकेन्द्रीकरणे बलं दत्तवान्।

स्वस्य प्रस्तुतिषु सः अस्मिन् क्षेत्रे सर्वकारः यत् सामरिकं महत्त्वं ददाति तत् प्रकाशितवान् तथा च रक्षालेखाविभागः क्षेत्रेण स्थापितानां आव्हानानां निवारणाय ये प्रयत्नाः कुर्वती अस्ति इति प्रकाशितवान् इति विज्ञप्तौ अजोडत्।