भाजपानेतृणां आरोपानाम् अङ्गीकारस्य अनन्तरं राउस् एवेन्यू न्यायालयस्य अतिरिक्तचिए महानगरदण्डाधिकारी प्रियङ्का राजपूट् इत्यनेन यौन-उत्पीडनस्य, महिलानां विनयस्य आक्रोशस्य बलस्य उपयोगः, तस्य विरुद्धं आपराधिक-धमकी च इति विषये प्रासंगिक-धाराणाम् अन्तर्गतं आरोपानाम् निर्माणस्य आदेशः दत्तः।

विवादस्य दावान् कुर्वन् सिंहः अवदत् यत् - "अहं दोषं किमर्थं स्वीकुर्याम् यदा अहं दोषी नास्मि?"

नवीदिल्लीनगरस्य जन्तमन्तरे बृजभूषणशरणसिंहस्य विरुद्धं मासान् यावत् ओलम्पियन-क्रीडकाः साक्षी मलिक-विनेश-फोगाटयोः नेतृत्वे बहवः महिलामल्लयुद्धकारिणः विरोधं कृतवन्तः।

उत्तरप्रदेशस्य कैसरगञ्जस्य उपविष्टः सांसदः बृजभूषणशरणसिंहः भाजपायाः पुनर्नामाङ्कनं न कृतवान्, यया, तस्य स्थाने, तस्य करणभूषणसिंहस्य टिकटं दत्तम् आसीत्।