“राज्ये सर्वत्र दृढसुरक्षाव्यवस्था कृता अस्ति। अद्य माफिया-आतङ्कवादिनः दुर्दशां सर्वे जानन्ति” इति मुख्यमन्त्री अवदत्।

जनसभां सम्बोधयन् सः जनसभां प्रति आह्वानं कृतवान् यत् पश्चिमे यूपी-देशे येषां मधुमक्खी वशीकृता अस्ति, तेषां पुनः सक्रियता न भवेत् इति।

योगी आदित्यनाथः अवदत् यत् उत्तमं नेतृत्वं देशं ने ऊर्ध्वं नयति, तथापि गलतहस्तेषु सत्तां दत्त्वा दारिद्र्यं भवति।

पाकिस्तानस्य उदाहरणं दत्त्वा सः अवदत् यत् एकतः भारतं विगतचतुर्वर्षेभ्यः ८० कोटिजनानाम् निःशुल्कराशनं ददाति, पाकिस्तानं तु i कटोरा सह सम्पूर्णे विश्वे भिक्षाटनं करोति। पाकिस्तानस्य स्थितिः तस्य नेतारणाम् एव अस्ति।

सः अवदत् यत् मेरठं १२ लैन-परिमितेन द्रुतमार्गेण प्रत्यक्षतया दिल्ली-नगरेण सह सम्बद्धम् अस्ति । अधुना मेरठस्य जनाः दिल्लीनगरे निवसितुं न इच्छन्ति, ओ दिल्लीजनाः मेरठे, सरधानायां, मुजफ्फरनगरेषु च निवासं कर्तुम् इच्छन्ति। पूर्वं यत् दूरं 5 घण्टाः यावत् समयः भवति स्म तत् अधुना 1 घण्टे सम्पन्नम् अस्ति। मेरुट्-नगरं रैपिड् रेल्-सेवायाः सह अपि मधुमक्खी-सम्बद्धम् अस्ति ।

सः अवदत् यत् अत्र मेजर ध्याचन्दस्य नाम्ना यूपी इत्यस्य प्रथमं क्रीडाविश्वविद्यालयं निर्मितं भवति।

“पश्चिमे यूपी-देशे परिवर्तनं स्पष्टतया दृश्यते” इति सः अवदत् ।

विपक्षे आक्रमणं कुर्वन् सः अवदत् यत् ये अत्र भ्रमितुं आगच्छन्ति, ते एव जनाः सन्ति ये संगीतं सोमं संजीवबलं च जेलं स्थापयित्वा कर्फ्यूं स्थापयन्ति।

महाराणाप्रतापस्य जीवनस्य उदाहरणं दत्त्वा मुख्यमन्त्री उक्तवान् यत् h तृणं खादितुम् अङ्गीकृतवान्, परन्तु विदेशीयानाम् आक्रमणकारिणां पुरतः कदापि शिरः न नतम्।