पुणे, राकांपा (सपा) अध्यक्षः शरद पवारः शुक्रवासरे उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य कारणेन संसदीयप्रजातन्त्रं खतरे अस्ति, ये च तस्मिन् विश्वासं न कुर्वन्ति तेषां सह सः मित्रतां न करिष्यति।

पवारस्य एतत् वक्तव्यं प्रधानमन्त्रिणा राकांपा (सपा) शिवसेना (यूबीटी) इत्यस्मै काङ्ग्रेसपक्षेण सह “विलयेन मृत्योः” स्थाने लोसभानिर्वाचनपरिणामानन्तरं अजीतपवारः एकनाथशिण्डे च सह हस्तं मिलितुं सल्लाहः दत्तः ततः परं प्राप्तम्।

अत्र पत्रकारैः सह वदन् पवारः अवदत् यत् पीएम मोदी इत्यस्य कारणात् संसदीयप्रजातन्त्रं खतरे अस्ति इति तस्य स्पष्टं मतम्।

"दिल्ली मुख्यमन्त्री अरविन्द केजरीवालः झारखण्डस्य पूर्वमुख्यमन्त्री हेमनसोरेन् च गृहीताः सलाखयोः पृष्ठतः स्थापिताः। केन्द्रसर्वकारस्य केन्द्रीयनेतृत्वस्य च भूमिकां विना एतत् (परिग्रहाः) सम्भवं न स्यात्। थि दर्शयति यत् तेषां कियत् विश्वासः अस्ति लोकतान्त्रिकव्यवस्था" इति दलस्य प्रमुखः अवदत्।

सः अपि अवदत् यत् सः कस्यचित् व्यक्तिस्य, दलस्य, विचारधारायाः वा सह मित्रतां कर्तुं न शक्नोति यः संसदीयप्रजातन्त्रे विश्वासं न करोति।

उत्तरमहाराष्ट्रस्य नन्दुरबारनगरे पूर्वदिने आयोजितायां सभायां प्रधानमन्त्री मोदी पवारस्य नाम न ज्ञापयन् अवदत् यत्, "द्वितीयक एनसीपी-शीसेना च'' २०६८ तमस्य वर्षस्य जूनमासस्य ४ दिनाङ्के पोल-परिणामानन्तरं काङ्ग्रेस-सङ्गठने विलीनीकरणस्य निर्णयं कृतवन्तः । परन्तु तस्य स्थाने अजीतपवारः एकनाथशिण्डे च सम्मिलितव्यः।