१६ वर्षीयः उदयमानः तारा यमलः यूरो-क्रीडायां कनिष्ठतमः गोलकीपरः अभवत् ।

स्पेनदेशः उज्ज्वलतया आरब्धवान्, तस्य क्रीडायाः प्रथमः अवसरः प्राप्तः यदा प्रायः पञ्चनिमेषेभ्यः अनन्तरं दूरस्तम्भे फबियन रुइज् शिरः कृतवान् इति सिन्हुआ-पत्रिकायाः ​​समाचारः।

९ तमे मिनिट् मध्ये मुक्तक्रीडायाः स्कोरं विना अन्तिमचतुष्टयपर्यन्तं प्राप्तः फ्रान्सः गतिरोधं भङ्गं कृतवान् यदा काइलियन एमबाप्पे इत्यस्य इन्-स्विङ्गिंग् क्रॉस् इत्यनेन राण्डल् कोलो मुआनी इत्यस्य निकटपरिधितः गृहं प्रति गन्तुं शक्यते स्म

स्पेनदेशः समीकरणस्य कृते अथकं दबावं कृतवान् परन्तु आरम्भे फ्रान्सदेशस्य सुसंगठितरक्षायां प्रवेशं कर्तुं कठिनं जातम् ।

परन्तु ला रोजा इत्यस्य प्रयत्नस्य फलं तदा प्राप्तम् यदा यमल् २१ तमे मिनिट् मध्ये कन्दुकं जालस्य उपरि कोणे कुञ्चितवान् ।

लेस् ब्ल्यूस् इत्यस्य कृते केवलं चतुर्निमेषेभ्यः अनन्तरं स्थितिः अपि दुर्गता अभवत् यदा ओल्मो फ्रांस्-देशस्य रक्षायाः माध्यमेन स्वमार्गं नृत्यं कृत्वा २-१ इति स्कोरं कृतवान् ।

पुनः आरम्भस्य अनन्तरं स्पर्धायां प्रथमवारं पश्चात् गत्वा स्पेनदेशं स्वक्षेत्रे पिनम् अकरोत् ।

स्पेनदेशः सर्वान् पुरुषान् कन्दुकस्य पृष्ठतः एव स्थापयति स्म । फ्रान्सदेशस्य औरेलियन त्चौमेनी उनाई सिमोनस्य बाहुयुग्मे शिरः कृतवान् ततः पूर्वं गोलकीपरः औस्माने डेम्बेले इत्यस्य खतरनाकं क्रॉस् हथेलितुं बाध्यः अभवत्।

समापनपदे फ्रान्स्-स्पेन्-देशयोः आक्रमणानां व्यापारः अभवत्, एमबाप्पे-यामाल्-योः क्षेत्रस्य धारात् समीपं गतवन्तौ । स्पेनदेशस्य रक्षा अन्तिमपक्षे स्वस्थानं प्राप्तुं शेषं यावत् मेलनं दृढतया धारयति स्म, यत्र ते इङ्ग्लैण्ड्-नेदरलैण्ड्-देशयोः अन्यस्य सेमीफाइनल्-विजेतारं मिलिष्यन्ति

"वयं स्कोरिंग् उद्घाटयितुं समर्थाः अभवम, यत् महत् आसीत्, परन्तु स्पेनदेशः अस्मात् अपेक्षया उत्तमं क्रीडां क्रीडितवान्। वयं अन्त्यपर्यन्तं धक्कायन्तः" इति फ्रान्सस्य प्रशिक्षकः डेशाम्प्स् अवदत्।